उपसर्गार्थविचारम्

Authors(1) :-डॉ. छगन लाल महोलिया

अस्मिन् प्रकरणे उपसर्गनिपातानामुल्लेखः, तेषामर्थविचारः एवं च तेषां च द्योतकत्वं वाचकत्वं वेति विचारो विवेचितो वर्तते। शब्दशक्तिप्रकाशिकाकारः अपि निपातानामर्थविषये एवं प्रत्यपादयत् यत् चादीनां निपातानामपि केवलेन अर्थबोधने सामर्थ्य न भवति किन्तु प्रातिपदिकार्थेन सह अन्वयेनैव। इमे च निपाताः अनेकविधः स्वरादिचादिभेदेन। यद्यपि अन्यनैयायिकाः प्रादीनां धातोः प्राक् प्रयुक्तानामुपसर्गाणां द्योतकत्वं स्वीकुर्वन्ति, चादीनाञ्च वाचकत्वं “साक्षात् प्रत्यक्षतुल्ययोः"10 इति अमरकोशबलात्। परञ्च वैयाकरणानामत्र आपत्तिः ।

Authors and Affiliations

डॉ. छगन लाल महोलिया
सह आचार्य – संस्कृत,श्री रतनलाल कंवर लाल पाटनी, राजकीय स्नात्तकोत्तर महाविद्यालय किशनगढ़, अजमेर।, भारत

उपसर्गः, क्रिया, सूत्रम्, वाचकम् , शब्दशक्तिः, निपातः, अर्थबोधः।

  1. शब्दकौस्तुभे कारिका
  2. शब्दशक्तिप्रकाशिका कारिका - ११
  3. वैयाकरणभूषणसारः निपातार्थनिर्णयः कारिका – ४२
  4. वाक्यपदीयं द्वितीयकाण्डम् कारिका – १८४
  5. वाक्यपदीयं द्वितीयकाण्डम् कारिका – १८६
  6. वैयाकरणभूषणसारः निपातार्थनिर्णयः कारिका - ४५
  7. वाक्यपदीये द्वितीयकाण्डम् कारिका – १६२
  8. 'उपमानानि सामान्यवचनैः' इति सूत्रे महाभाष्ये
  9. वैयाकरणभूषणसारः निपातार्थनिर्णयः कारिका - ४७
  10. वाक्यपदीयम् क्रियासमुदेशः कारिका-04
  11. वैयाकरणभूषणसार निपातार्थनिर्णयकारिका-42
  12. वाक्यपदीय द्वितीयकाण्डकारिका-182
  13. वैयाकरणभूषणसारनिपातार्थनिर्णयकारिका-45

Publication Details

Published in : Volume 3 | Issue 2 | March-April 2020
Date of Publication : 2020-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 162-170
Manuscript Number : SHISRRJ2033456
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. छगन लाल महोलिया, "उपसर्गार्थविचारम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 2, pp.162-170, March-April.2020
URL : https://shisrrj.com/SHISRRJ2033456

Article Preview