संस्कृताध्येतृभ्यः औद्योगिकाः मार्गाः

Authors(1) :-खेमनारायण रेग्मी

व्यावसायिकशिक्षया छात्राः उद्योगाभिप्रायपूर्णताप्तये प्रशिक्षिताः भवेयुः। उद्योगस्यावेदनापेक्षाः पूर्णङ्कर्तुं छात्रेभ्यो व्यावसायिकशिक्षाप्राप्तये प्रचोदयात्। भारते छात्राणामुत्तमाङ्कानाङ्कृते छात्रेभ्यः प्रोत्साहनं क्रियते, उत्तममहाविद्यालये प्रवेशः लभ्यते च। यदि वा व्यावसायिकशिक्षणं दद्यान्न दद्याद्वा। छात्रास्स्वहिताय जीवनसफलतायै चाग्रे वर्धनायावसरः लभ्यताम्।

Authors and Affiliations

खेमनारायण रेग्मी
शोधच्छात्रः, केन्द्रीयसंस्कृतविश्वविद्यालयः, (नवदेहली), गुरुवायूर् परिसरः, भारत।

व्यावसायिकशिक्षा‚ संस्कृताध्येतारः‚ औद्योगिकमार्गाः ।

  1. संस्कृतसाहित्येतिहासः ।
  2. संस्कृतशिक्षानीतिः १९५६-५७ ।
  3. Trends in vocational Education and Training Research, Vol.II
  4. Academy of Entrepreneurship Journal
  5. Education : Vocational Training Dominates Slovene Education Priorities

Publication Details

Published in : Volume 3 | Issue 3 | May-June 2020
Date of Publication : 2020-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 51-54
Manuscript Number : SHISRRJ20336
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

खेमनारायण रेग्मी, "संस्कृताध्येतृभ्यः औद्योगिकाः मार्गाः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 3, pp.51-54, May-June.2020
URL : https://shisrrj.com/SHISRRJ20336

Article Preview