अक्षद्यूसमास तन्छेषपक्ष सम्पादनम्

Authors(1) :-डॉ. जगदीश प्रसाद जाटः

अथ संज्ञापरिभाषादिव विवक्षाभावेप्येकशेषो द्विर्वचनेऽपीतिवत् । भाष्यानिर्दिष्ठकल्पनापराहतत्वादुपेक्षणीय एवायं पक्षः। अयं तर्हि दोषः आ सर्वनाम्नः इत्यातं युष्माद्यगित्यादावेव स्यादिक्परिभाषोपस्थितेः । न भव इगित्यादौ न चैवं सनामग्रहणमनर्थकम् । विश्वज्ञदेवयोश्चेत्युत्तरार्थत्वात् । इति तच्च यावति विंदु लीवोः अधि करणे तावत्त्वे चेत्यादि निर्देशादिहे क्परिभाषा नुपस्थितेपिनादन्त्यस्येत्यनिक एवात्व विज्ञानात् ।

Authors and Affiliations

डॉ. जगदीश प्रसाद जाटः
वैयाकरणशास्त्र विशारदः, प्राचार्य‚ गुरुकुल शिक्षा समिति, मौजमाबाद‚ जयपुर, राजस्थान‚ भारत।

अक्षद्यूसमास‚ तन्छेषपक्ष‚ सम्पादनम्

  1. 'नपुंसकस्य झलचः (अष्टा - 1.72)
  2. मूलपाठे कलच असाधुः, झलचः साधुः ।
  3. 'न ङिसम्बुद्धयोः (अष्टा – 8.2.8)
  4. 'न लुमतास्य' (अष्टा – 1.1.63)
  5. ‘कर्तृकर्मणोः कृति' (अष्टा - 3.65)
  6. मूलपाठे षध्यंतेन असाधुः, षष्ठ्यन्तेन साधुः।
  7. 'दिव औत्' (अष्टा - 1.84)
  8. मूलपाठे टुनुत्तरत्वात् असाधुः, दुरूत्तरत्वात् साधुः ।
  9. मूलपाठे जोपानुपपत्तिरति असाधुः, लोपानुपपत्तिरिति साधुः ।
  10. 'अलोऽन्त्यस्य' (अष्टा – 1.1.52),
  11. मूलपाठे भाष्यकैपदौ असाधुः, भाष्यैकपदौ साधुः।
  12. मूलपाठे तार्हि इति असाधुः, तर्हि साधुः ।
  13. 'संयोगान्तस्यलोपः' (अष्टा - 2.23)
  14. मूलपाठे तिषेधस्य असाधुः, निषेधस्य साधुः ।
  15. मूलपाठे फलो कलीत्यतो असाधुः, झलो झलीत्यतो साधुः ।
  16. 'झलो झलि' (अष्टा - 2.26)
  17. मूलपाठे मुष्मदो असाधुः, युष्मदो साधुः ।
  18. मूलपाठे मुष्मसु असाधुः, युष्मासु साधु।।
  19. 'दाधाध्वदाप्' (अष्टा - 1.20)
  20. 'गतिश्च' (अष्टा - 4,60)
  21. मूलपाठे अर्थवत्पनिभाषापि असाधुः, अर्थवत्परिभाषापि साधुः ।
  22. 'विपराभ्यां जेः (अष्टा – 1.3.19)
  23. 'हेरचङि ' (अष्टा – 7.3.56)
  24. मूलपाठे आत्महत असाधुः, आन्महत इति साधुः ।
  25. 'अस्मद्युत्तमः' (अष्टा – 1.4.107)
  26. 'भस्य टेर्लोपः' (अष्टा - 1.88)
  27. 'क्विप् च' (अष्टा - 2.76)
  28. मूलपाठे कात्विक इति असाधुः, कालिक साधुः ।
  29. मूलपाठे त्वायात् इति असाधुः, न्यायात् साधुः ।
  30. 'उदीचामातः स्थानेo' (अष्टा - 3.46)
  31. 'इकोयणचि' (अष्टा – 6.1.77)
  32. मूलपाठे अवीकः इति असाधुः, अचीक; साधुः ।
  33. मूलपाठे पनत्वं इति असाधुः, परत्वं इति साधुः ।
  34. मूलपाठे विषयपनिभाषा असाधुः, विषयपरिभाषा साधुः ।
  35. 'अतोल्रान्तस्य' (अष्टा – 7.2.2)
  36. मूलपाठे तद्विते इति असाधुः, तद्विते इति साधुः।
  37. 'लोपः शाकल्पस्य' (अष्टा - 3.19)
  38. 'यस्येति च' (अष्टा - 4.148)
  39. अचोऽञ्णिीति' (अष्टा - 2.115)
  40. 'अल्लोपोऽनः' (अष्टा - 4.134)
  41. ‘वद व्रज हलन्तस्याचः' (अष्टा - 2.3)
  42. मूलपाठे सिवि असाधुः, सिचि इति साधुः ।
  43. मूलपाठे पपादय असाधुः, ययादय इति साधुः।
  44. 'थोन्थः (अष्टा - 1.87)
  45. मूलपाठे प्राप्तिनपि असाधुः, प्राप्तिरपि साधुः ।
  46. ‘पथिमथ्यभुक्षामात्' (अष्टा - 1.85)
  47. मूलपाठे पदाद्यत्वे इति असाधुः, त्यादाद्यत्वे इति साधुः ।
  48. मूलपाठे पुतः इति असाधुः, पुरः इति साधुः।
  49. रोरि' (अष्टा - 3.14)
  50. 'मोराजी समः क्वौ' (अष्टा – 8.3.25)
  51. 'यः सौः' (अष्टा - 2.110)
  52. 'इदोऽयपुंसि’ (अष्टा - 2.111)
  53. मूलपाठे वचमनर्थकं असाधुः, वचनमनर्थकं साधुः ।
  54. मूलपाठे तिधिविषमः असाधुः, विधिनियमः साधुः ।
  55. मूलपाठे इदमो भू असाधुः, इदमो म साधुः ।
  56. 'इदमो मः' (अष्टा - 2.108)
  57. मूलपाठे विणो लुकित्यनेन असाधुः, चिणो लुकित्यनेन साधुः ।
  58. 'चिणो लुक (अष्टा - 4.104)
  59. 'हलिलोपः (अष्टा - 2.113)
  60. 'दश्च' (अष्टा - 2.09)
  61. ‘मो राजी समः क्वौ' (अष्टा - 3.25)
  62. मूलपाठे पुननुछारणातिरिक्तं असाधुः, पुररूच्चारणातिरिक्तं साधुः ।
  63. वृद्धिरादैच् (अष्टा – 1.1.1)
  64. 'अलोन्त्यस्य' (अष्टा - 1.52)
  65. 'इदोऽय पुंसि' (अष्टा - 2.111)
  66. 'अनाप्यकः' (अष्टा - 2.112)
  67. हलि लोपः' (अष्टा - 2.113)
  68. 'अतोभिस् ऐस्' (अष्टा - 2.9)
  69. 'ऋदुशनस्पुरूदंशोऽनेहसाञ्च' (अष्टा – 7.1.94)
  70. मूलपाठे पनीक्षा असाधुः, परीक्षा साधुः ।
  71. मूलपाठे त्यदादीनामित्येकस्यापि असाधुः, त्यदादीनामित्येकस्यापि साधुः ।
  72. मूलपाठे सोविलोपे वेत्यादपूर्णस्य असाधुः, सोऽच लोपे चेत्पादपूर्णस्य साधुः ।
  73. 'सोऽचिलोपे चेत्पादपूरणम्' (अष्टा - 1.134)
  74. मूलपाठे कनिष्यतीति असाधुः, करिष्यतीति साधुः ।
  75. मूलपाठे जैतत्प्रयोजनं असाधुः, नैतत्प्रयोजनं साधुः ।
  76. मूलपाठे हस्वो पुंसक असाधुः, हस्वो नपुंसक साधुः ।
  77. 'ह्रस्वो नपुंसके प्रातिपादिकस्य' (अष्टा – 1.2.47)
  78. मूलपाठे वितियातः असाधुः, विनिपातः साधुः ।
  79. 'मनोरौ वा (अष्टा – 4.1.38)
  80. मूलपाठे पुंयोगाङाख्यामित्यत्र असाधुः, पुंयोगादाख्यायामित्यत्र साधुः। ।
  81. मूलपाठे पुंसि नूढः इति असाधुः, पुंसिरूढः साधुः ।
  82. ‘इन्द्र वरूण भवशर्व स०' (अष्टा - 2.49)
  83. मूलपाठे पूनक्रतु असाधुः, पूतक्रतु साधुः ।
  84. 'मिदेर्गुणः' (अष्टा - 3.82)
  85. मूलपाठे स्थानिददिति असाधुः, स्थानिवदिति साधुः ।
  86. 'अणुदित्सवर्णस्यचाऽप्रत्ययः' (अष्टा – 1.1.69)
  87. 'रायो हलि' (अष्टा - 2.85)
  88. 'अतोऽन्त्यस्य' (अष्टा – 1.2.52)
  89. 'युष्मदस्मदोरनादेशे' (अष्टा - 2.85)
  90. 'प्रत्ययोत्तरपदयोश्च' (अष्टा - 2.98)
  91. मूलपाठे पपर्यन्तस्य असाधुः, मपर्यन्तस्य इति साधुः।
  92. 'संयोगान्तस्य लोपः' (अष्टा - 2.23)
  93. मूलपाठे युष्मदोदमपोरात्वमिति असाधुः, युष्मदस्मदोरात्वमिति साधुः ।
  94. 'येन विधिस्तदन्तस्य' (अष्टा – 1.1.72)
  95. "संयोगान्तस्य लोपः (अष्टा – 8.2.23)
  96. मूलपाठे कामवारात् असाधुः, कामचारात् साधुः ।
  97. 'आ सर्वनाम्नः' (अष्टा – 6.3.91)

Publication Details

Published in : Volume 3 | Issue 1 | January-February 2020
Date of Publication : 2020-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 186-204
Manuscript Number : SHISRRJ203393
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. जगदीश प्रसाद जाटः, "अक्षद्यूसमास तन्छेषपक्ष सम्पादनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 1, pp.186-204, January-February.2020
URL : https://shisrrj.com/SHISRRJ203393

Article Preview