अग्रिपुराणम्, देवीभागवत पुराणम् गोतत्त्वविमर्शः

Authors(1) :-डॉ. नानूराम जाटः

कथा संपूर्णेन देवीभागवते गोतत्वस्य प्रकाशिका वर्तते। अन्यत्र कथासु काकतालीयन्यायेन क्वचित् अतिसंक्षेपेण गवां महिमा वर्तते। एकत्र दानप्रसंगे गोदानस्य महत्वं प्रतिपादितम्। तीर्थस्य वर्णनक्रमे तीर्थे गोदानस्य महत्वं निरूपितम्।

Authors and Affiliations

डॉ. नानूराम जाटः
रा. उ. प्रा. सं. विद्यालय माताजी भोपावास चौमूँ‚ भारत।

अग्रिपुराणम्, देवीभागवत‚ पुराणम्‚ गोतत्त्वविमर्शः

  1. अग्निपुराणम् - 11
  2. अग्निपुराणम् - 64
  3. सरकान्त झा सम्पादिते अग्निपुराणे भूमिकायाम्।
  4. अग्निपुराणम् - 292 अध्यायात्
  5. अग्निपुराणम् - 292 अध्याय 20-21
  6. अग्निपुराणम् - 116-7
  7. श्रीमद्देवीभागवतम् - 2.11-16
  8. श्रीमद्देवीभागवतम् - 20-33 यावत्
  9. श्रीमद्देवीभागवतम् - 49. 1-15 यावत्
  10. श्रीमद्देवीभागवतम् - तत्रैव
  11. श्रीमद्देवीभागवतम् - तत्रैव
  12. श्रीमद्देवीभागवतम् – तत्रैव

Publication Details

Published in : Volume 3 | Issue 1 | January-February 2020
Date of Publication : 2020-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 227-239
Manuscript Number : SHISRRJ203395
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. नानूराम जाटः , "अग्रिपुराणम्, देवीभागवत पुराणम् गोतत्त्वविमर्शः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 1, pp.227-239, January-February.2020
URL : https://shisrrj.com/SHISRRJ203395

Article Preview