महाकवेर्माघस्य उपमावैभवम्

Authors(1) :-डा. सुशान्तकुमारराजः

संस्कृतसाहित्ये सुविख्यातमहाकविषु यद्यपि कविकुलगुरोः कालिदासस्य सर्वविधरचनासु रसादिव्यञ्जकरूपेण प्रमुखतया उपमालङ्कारस्य प्रयोगपाटवं समनुभूयते, तथापि तत्परवर्तिना माघकविना प्रणीते शिशुपालवधमहाकाव्ये विविधवर्णनाप्रसङ्गे तस्यैवालङ्कारस्य निवेशवैभवं नितरामवलोक्यते । समग्रमहाकाव्ये विद्यमानानाम् उपमालङ्काराणां समीक्षणेन प्रबन्धगौरवतादृष्ट्या अत्र केवलं प्रथमद्वितीयसर्गयोः विचारः कृतः । किञ्च केवलं प्रथमसर्गे उपमालङ्कारस्य चतुर्विशति स्थलानि आकलितानि सन्ति । तथैव द्वितीयसर्गेऽपि विद्यमानान् उपमावैभवान् समीक्ष्य गवेषकानां कृते सूचनां प्रदाय प्रबन्धस्य परिसमाप्तिर्कृता ।

Authors and Affiliations

डा. सुशान्तकुमारराजः
सहाचार्यः, साहित्यविभागः, राष्ट्रियसंस्कृतसंस्थानम् (मा.वि.), श्रीसदाशिवपरिसरः, पुरी, भारत।

पदलालित्यं, अर्थगौरवं, त्रिगुणसम्पन्नः, शब्दभाण्डागारः, हृदयारविन्दविकासः, कोमलकान्तपदावली, काव्यरङ्गं, उपमेयः, उपमानं, साधारणधर्मः, पतङ्गः(सूर्यः), इन्द्रभवनवच्चारुस्थानम्, अद्भुतोपमा इत्यादीनि ।

1. सु. र. भ. 37.63 2. सं.सा.इ. पृ. 3. तत्रैव पृ.
4. चि.मी. उपमाप्रसङ्गे 5. का. प्र. 10/ 6. शिशु. 1/4
7. शिशु. 1/5 8. शिशु. 1/6 9. शिशु. 1/7
10. शिशु. 1/8 11. शिशु. 1/11 12. शिशु. 1/12
13. शिशु. 1/15 14. शिशु. 1/16 15. शिशु. 1/20
16. शिशु. 1/21 17. शिशु. 1/22 18. शिशु. 1/24
19. शिशु. 1/25 20. शिशु. 1/28 21. शिशु. 1/39
22. शिशु. 1/53 23. शिशु. 1/69 24. शिशु. 1/70
25. शिशु. 1/72 26. शिशु. 1/75 27. शिशु. 2/5
28. शिशु. 2/10 29. शिशु. 2/16 30. शिशु. 2/24
31. शिशु. 2/28 32. शिशु. 2/29 33. शिशु. 2/44
34. शिशु. 2/58 35. शिशु. 2/59 36. शिशु. 2/61
37. शिशु. 2/74 38. शिशु. 2/83 39. शिशु. 2/86
40. शिशु. 2/87 41. शिशु. 2/88 42. शिशु. 2/92
43. शिशु. 2/97 44. शिशु. 2/99 45. शिशु. 2/112

Publication Details

Published in : Volume 2 | Issue 4 | July-August 2019
Date of Publication : 2020-07-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 116-123
Manuscript Number : SHISRRJ203518
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डा. सुशान्तकुमारराजः, "महाकवेर्माघस्य उपमावैभवम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 4, pp.116-123, July-August.2019
URL : https://shisrrj.com/SHISRRJ203518

Article Preview