श्रीमद्भगवद्गीतायाः दार्षनिकसिद्धान्तानां वर्तमाने उपादेयता

Authors(1) :-सुमन

श्रीमद्भगवद्गीता विष्वपटले तदा अवतरिता यदा युद्धस्य मृत्योः भयाषान्तेष्च वातावरणमासीत्। श्रीमद्भगवद्गीता वर्तमाने धर्मस्य कृते न प्रत्युत जीवनं प्रति स्वदार्षनिकसिद्धान्तानां कारणाद् विष्वस्य मानवानां ध्यानमाकर्शयति। निश्कामकर्मणः संदेषः प्रबन्धनगुरूनपि प्रलोभयति। अद्य वर्तमानजीवने मानवस्य प्रमुखावष्यकता स्वाभ्यन्तरबाह्यसंतुलनस्य विद्यते। एतद्कर्म स दैनन्दिनकार्येशु स्थापयति चेत् कामक्रोधलोभमोहेश्र्याद्वेशादिभ्यः दूरीभवति। येन तस्य कार्येशु सामंजस्यं जायते तेन स सर्वान् प्रेमभावनया पष्यति। कालक्रमेण तदेव निश्कामकर्मणि परिणमति। तदेव दर्षनस्य साफल्यं गीतायाष्च।

Authors and Affiliations

सुमन
असिस्टेन्ट प्रोफेसर, राजकीय महिला महाविद्यालय जींद, भारत।

श्रीमद्भगवद्गीता, वर्तमानजीवनः, दार्षनिकसिद्धान्तानः, मानवः, विश्वः।

  1. श्रीमद्भगवद्गीता 2/48
  2. तदेव 2/62-63
  3. अश्टाध्यायी 5/2/93
  4. मनुस्मृति 2/90
  5. तदेव 2/94
  6. श्रीमद्भगवद्गीता 2/68
  7. योगदर्षन 1/13
  8. श्रीमद्भगवद्गीता 18/71
  9. योगदर्षन 1/15
  10. श्रीमद्भगवद्गीता 12/09
  11. तदेव 18/36
  12. तदेव 2/54
  13. तदेव 2/56
  14. ईषोपनिशद् 6
  15. श्रीमद्भगवद्गीता 07/13
  16. सांख्यदर्षन 1/61
  17. वैषेशिकदर्षन 1/1/24
  18. श्रीमद्भगवद्गीता 02/16
  19. तदेव 14/06
  20. तदेव 14/18
  21. न्यायदर्षन 1/1/21
  22. श्रीमद्भगवद्गीता 9/21
  23. मुण्डकोपनिशद् 3/2/6
  24. श्रीमद्भगवद्गीता 09/28

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 48-56
Manuscript Number : SHISRRJ20359
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

सुमन, "श्रीमद्भगवद्गीतायाः दार्षनिकसिद्धान्तानां वर्तमाने उपादेयता", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.48-56, September-October.2020
URL : https://shisrrj.com/SHISRRJ20359

Article Preview