धर्मशास्त्रदिशा स्त्रीधनविमर्शः

Authors(1) :-लक्ष्मीनारायण जेना

या कन्या अविवाहिता भवति सा पुत्रभागानुसारेण तच्चतुर्थांशं प्राप्नोति । तत्र जीमूतवाहनेन कथ्यते यत् “समांशा मातरस्त्वेषां तुरीयांशाश्च कन्यका” इति । एवं बृहस्पतेः वचनमुत्थाय उच्यते यत् “अनूढानां दुहितॄणां पुत्रभागमनुसृत्य तच्चतुर्थांशः” इति प्रतिपाद्यते । अत्रायमभिप्रायो यत् पुत्रस्य भागत्रयं कन्यायाः एको भागः इति । पुनश्च कात्यायनमहर्षिवचनमुद्धृत्य कथ्यते यत् स्वल्पधने पुत्राणां त्रयो भागाः कन्यायाश्चैको भाग इति ।

Authors and Affiliations

लक्ष्मीनारायण जेना
शोधच्छात्रः, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः,भारत।

  1. मनुस्मृति
  2. याज्ञवाल्क्यस्मृतिः
  3. संस्कृतसाहित्येतिहासः
  4. पराशरस्मृतिः

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 55-59
Manuscript Number : SHISRRJ203627
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

लक्ष्मीनारायण जेना, "धर्मशास्त्रदिशा स्त्रीधनविमर्शः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 6, pp.55-59, November-December.2020
URL : https://shisrrj.com/SHISRRJ203627

Article Preview