वैयाकरणशिरोमणि: श्रीनागेशोऽपि प्रसिद्धाप्रसिद्धभेदेन लक्षणास्वरूपविमर्श

Authors(1) :-डॉ. छगन लाल महोलिया

कौण्डभट्टकृतवैयाकरणभूषणसारस्य वैशिष्ट्यमद्यापि पूर्ववदवतिष्ठते। अत एवायं ग्रन्थो विभिन्नेषु विश्वविद्यालयेषु पाठ्यक्रमे निर्धारितो विद्यते। प्रायः सर्वत्र व्याकरणदर्शनग्रन्थाध्ययनाऽध्यापने वैयाकरणभूषणसारस्यैव प्राधान्यमवलोक्यते। व्याकरणशास्त्रे वैयाकरण भूषणसारग्रन्थस्यातीव महत्त्वमस्तीति नातिरोहितम्। ग्रन्थोऽयं धात्वर्थादि विचारपरकः। यद्यपि धात्वर्थादिविचारोऽन्यमतनिरसनपुरस्सरं सम्यक्तया विहितोऽन्याचार्यैरिति। परं कौण्डभट्टेन यादृग् विचारो भूषणसारे कृतः न ताट्ट ग्दृश्यते अन्यत्र महाभाष्यसागरोद्भट्टोजिदीक्षित - कृतशब्दकौस्तुभनिर्णीतार्थ प्रकाशकत्वात्।

Authors and Affiliations

डॉ. छगन लाल महोलिया
सह आचार्य – संस्कृत, श्री रतनलाल कंवर लाल पाटनी, राजकीय स्नात्तकोत्तर महाविद्यालय, किशनगढ़, अजमेर, भारत।

वैयाकरणभूषणसारः, कौण्डभट्टः, दर्शनः, धात्वर्थ, भाषा।

  1. काव्यादर्श कारिका - १/३४
  2. वाक्यपदीयम् ब्रह्मकाण्डम्-कारिका - ०१
  3. वाक्यपदीयम् ब्रह्मकाण्डम्-कारिका - १३
  4. महाभाष्ये उद्योतटीकायाम् कारिका
  5. वाक्यपदीयम् ब्रह्मकाण्डम्-कारिका २३
  6. महाभारत शान्तिपर्व-कारिका
  7. मनुस्मृति १-२१
  8. पाणिनिशिक्षायाम् कारिका – ४१
  9. पाणिनिशिक्षायाम् कारिका – ४२
  10. पदमञ्जर्याम-कारिका
  11. वाक्यपदीयम् ब्रह्मकाण्डम्
  12. वाक्यपदीयम् ब्रह्मकाण्डम् - ४१
  13. महाभाष्यम् पस्पस्शाहिक
  14. वाक्यपदीयम् – कारिका –१२ (ब्रह्मकाण्डम)
  15. वाक्यपदीयम्-कारिका-१४ (ब्रह्मकाण्डम्)
  16. वाक्यपदीयम् – कारिका –१६ (ब्रह्मकाण्डम)
  17. वाक्यपदीयम् ब्रह्मकाण्डम् कारिका – १७
  18. रामायणे कारिका
  19. महाभाष्ये पस्पशाहिक
  20. महाभारते शान्तिपर्व
  21. वाक्यपदीयम् ब्रह्मकाण्डम् - ०१
  22. शब्दशक्तिप्रकाशिका भूमिका - ०१
  23. शब्दशक्तिप्रकाशिका भूमिका - ०२
  24. वैयाकरणभूषणसारे
  25. वैयाकरणभूषणसारः मङ्गलाचरण कारिका - 1

 

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 142-154
Manuscript Number : SHISRRJ203642
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. छगन लाल महोलिया, "वैयाकरणशिरोमणि: श्रीनागेशोऽपि प्रसिद्धाप्रसिद्धभेदेन लक्षणास्वरूपविमर्श", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 6, pp.142-154, November-December.2020
URL : https://shisrrj.com/SHISRRJ203642

Article Preview