काव्येषु महाकवि कालिदासस्य राजधर्म निरूपणम्

Authors(1) :-डॉ. सीता राम शर्मा

काव्यं समाजस्य दर्पणः भवति । अतः एव काव्येषु सर्वे समाजिक- विषयाः अन्तर्भूताः भवन्ति । कालिदासस्य काव्ये सर्वत्र प्रतिपदं राजधर्मः प्रतिपादितः । इदं प्रतिभाति यद् धर्महीना राजनीतिः वेश्येव विगर्हिता हेया च भवति । राजति, दीप्यते, रंजयति वा इति व्युत्पत्त्या राजशब्दो निष्पद्यते । कालिदासस्य काव्ये राजधर्मस्य परिपालनं सर्वत्र दृग्गोचरीभवति । ऋष्यागमनावसरे " कुशली कण्व" इति वचसा मनुना प्रतिपादितं राजधर्ममेवानुसरति कविः । "पृथिवी - पति: प्रकृति - हिताय प्रवर्तताम्" इत्यनेनेदं सूचितम् यत् सप्तांगी प्रकृतिर्भवति तस्यायमभिप्रायो यन्न त्वात्मतुष्टये किन्तु पौर- श्रेणी - हिताय सर्वथा यतनीयमिति ।

Authors and Affiliations

डॉ. सीता राम शर्मा
प्रोफेसर (साहित्य) राजकीय धुलेश्वर आचार्य (पी.जी. संस्कृत महाविद्यालय, मनोहरपुर, जयपुर),भारत।

दर्पणः, प्रजाः, मनः, राजधर्माः, विद्वांसः, विधुराः, सन्तः, प्रवृत्तिः।

  1. काव्यप्रकाशे ?
  2. अभिज्ञानशाकुन्तले -5-31
  3. अभिज्ञानशाकुन्तले-5-41
  4. अभिज्ञान शाकुन्तले - 5-51
  5. अभिज्ञान शाकुन्तले-5-71
  6. मनुस्मृतौ - 4.32 1
  7. अभिज्ञानशाकुन्तले-5-81 2. अभिानशाकुन्तले- 5-14 1
  8. मनुस्मृतौ- 271 4. अभिज्ञानशाकुन्तले - 6-261
  9. अभिज्ञानशाकुन्तले - 6-27 1
  10. याज्ञवल्क्यस्मृतौ - 3-531

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 176-179
Manuscript Number : SHISRRJ203645
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. सीता राम शर्मा, "काव्येषु महाकवि कालिदासस्य राजधर्म निरूपणम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 6, pp.176-179, November-December.2020
URL : https://shisrrj.com/SHISRRJ203645

Article Preview