काव्य-शब्दशास्त्रयोः ध्वनिसिद्धान्तविमर्शः

Authors(1) :-रामकुमारी

शब्दसाध्वसाधुप्रतिपादकं शास्त्रं शब्दशास्त्रम् आहोस्वित् पदशास्त्रम् व्याकरणशास्त्रमिति वा। साहित्यस्य काव्यस्य वा तत्त्वप्रतिपादकं शास्त्रं साहित्यशास्त्रं काव्यशास्त्रं वेत्ति। ध्वनितत्त्वविषयकविचारः न केवलं साहित्यशास्त्रे विवेचिताः, अपितु वेदाङ्गेषु, उपनिषत्सु दर्शनशास्त्रेषु च अवलोकनेन सर्वत्र दरिदृश्यते।

Authors and Affiliations

रामकुमारी
अतिथि प्राध्यापिका, महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय, उज्जैन (मध्यप्रदेशः), भारत।

काव्यशब्दशास्त्रः, ध्वनिसिद्धान्तः, विमर्शः।

  1. ध्वन्यालोकः,आचार्य विश्वेश्वरः,ज्ञानमण्डल लिमिटेड,वाराणसी
  2. वाक्यपदीयम्,
  3. वाक्यपदीयम्,1.14
  4. उणादिकोषः, 4.140
  5. साहित्यदर्पणः, 4.23,व्याख्याकारः-शालिग्राम,प्रकाशनम्,मोतीलाल बनारसीदास
  6. ध्वन्यालोकः,1 कारिका- 13
  7. काव्यप्रकाशः, कारिका-4,आचार्य विश्वेश्वरः
  8. रसगङ्गाधरः, 1 सूत्रम्-2
  9. ध्वन्यालोकः,कारिका-5
  10. ध्वन्यालोकः, 1 कारिका-5
  11. वाल्मीकिरामायणम्,1.1
  12. ध्वन्यालोकः,प्रथम.कारिका.4
  13. महाभाष्यम्,पस्पशान्हिके
  14. वैयाकरणसिद्धान्तदिग्दर्शनम्,डॉ.बोधकुमारझाः
  15. वाक्यपदीयम्,कारिका77
  16. वर्णोच्चारणशिक्षा
  17. वाक्यपदीयम्,ब्रह्मकाण्डम्, का.43
  18. वाक्यपदीयम्, ब्रह्म.का.78
  19. वाक्यपदीयम्,ब्रह्म.का.80
  20. वैयाकरणसिद्धान्तदिग्दर्शनम्
  21. अष्टाध्यायी,6.1.123
  22. परमलघुमञ्जूषा,प्रो.बोधकुमार झा
  23. तदेव
  24. वाक्यपदीयम्,ब्रह्म.का.73
  25. वैयाकरणसिद्धान्तदिग्दर्शनम्

अन्यसहायकग्रन्थबेबसाइटपत्रपत्रिकासूची-

  1. पाणिनीय शब्दानुशासनम्,सम्पादकः-सत्यानन्दःवेदवागीशः
  2. विद्यारश्मिः,राष्ट्रियसंस्कृतसंस्थानम्,मुम्बई
  3. वैयाकरणभूषणसारः,बालकृष्ण पंचोली
  4. nic.in

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-10-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 137-144
Manuscript Number : SHISRRJ20373
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

रामकुमारी, "काव्य-शब्दशास्त्रयोः ध्वनिसिद्धान्तविमर्शः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.137-144, September-October.2020
URL : https://shisrrj.com/SHISRRJ20373

Article Preview