कविव्यापारवक्रत्वप्रकारम्

Authors(1) :-नर्मदा बेहेरा

वक्रोक्तिर्वचो भङ्गिमा एव । यत्र कस्मिंश्चिद् वर्ण्यविषये तस्य कस्यचिद् धर्मस्य गुणस्य वाऽतिशयनोक्तिः वैचित्र्येण विच्छित्या वा प्रतिपादनम् तत्र वक्रोक्तिः । सैषा वर्ण –पद-प्रत्यय-वाक्य-प्रकरण-प्रबन्ध भेदेन षड्प्रकारका ।

Authors and Affiliations

नर्मदा बेहेरा
शोधच्छात्रा, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः] भारत।

कविः‚ व्यापारः‚ वक्रोक्तिः‚ भङ्गिमा‚ अलंकारः‚ सम्प्रदायः‚ आचार्यः।

  1. ध्वन्यालोकः - सांवीदी प्रकाशनम् , वाराणसी
  2. वक्रोक्तिकाव्यजीवितम् - चौखम्भा सुरभारती प्रकाशनम्, वाराणसी
  3. काव्यादर्शः - चौखम्भा प्रकाशनम्, वाराणसी
  4. श्रृंगारप्रकाशः - सांवीदी प्रकाशनम् , वाराणसी

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 156-158
Manuscript Number : SHISRRJ20376
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

नर्मदा बेहेरा, "कविव्यापारवक्रत्वप्रकारम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.156-158, September-October.2020
URL : https://shisrrj.com/SHISRRJ20376

Article Preview