Manuscript Number : SHISRRJ20379
भारतीयप्राचीनमूल्यविचार:
Authors(1) :-डा. इक्कुर्ति वेङ्कटेश्वर्लु सुवर्णस्य तावद् मूल्यं कथमागतं? कथमिति चेत् तस्मिन् लोहे विद्यामानप्रकाशादि गुणा: ये विद्यन्ते तेषां गुणानां कारणेन तस्य सुवर्णस्य मूल्यमधिकमस्माभि: अनुभूयते। तथैव व्यक्ते: अपि गुणा: मूल्यत्वेन परिणमन्ति। जातिपितु: गान्धिमहात्मन: कीर्ति: कथं विश्वे व्याप्ता चेत् तेषु विद्यमानगुणानां कारणेनैव भवति। अतैवोच्यते सत्यं, अहिंसा, क्षमा, सामाजिकसेवा, शान्ति:, सामाजिकदायित्वानीति गान्धिमहात्मन: मूल्यानि लोके प्रसिध्दानि सन्ति। तथैव हैन्दवानां भगर्वीता, यवनानां खुरान्, क्रैस्तवानां बैबिल् इत्यादि ग्रन्था: मूल्ययुक्ता: वर्तन्ते। यथा व्यक्तिमूल्यानि तथैव समूहमूल्यानि अर्थात् सामाजिकमूल्यानि अपि जायन्ते।
डा. इक्कुर्ति वेङ्कटेश्वर्लु मूल्यम्‚ भारतीयः‚ प्राचीनः‚ गुणाः‚ सामाजिकसेवा‚ शान्ति:‚ कीर्ति:‚ गान्धिमहात्मन:। Publication Details Published in : Volume 3 | Issue 5 | September-October 2020 Article Preview
सहायकाचार्य:, शिक्षाशास्त्रविभाग:, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय:, नवदेहली।,भारत।
Date of Publication : 2020-09-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 188-195
Manuscript Number : SHISRRJ20379
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ20379