भारतीयप्राचीनमूल्यविचार:

Authors(1) :-डा. इक्कुर्ति वेङ्कटेश्वर्लु

सुवर्णस्य तावद् मूल्यं कथमागतं? कथमिति चेत् तस्मिन् लोहे विद्यामानप्रकाशादि गुणा: ये विद्यन्ते तेषां गुणानां कारणेन तस्य सुवर्णस्य मूल्यमधिकमस्माभि: अनुभूयते। तथैव व्यक्ते: अपि गुणा: मूल्यत्वेन परिणमन्ति। जातिपितु: गान्धिमहात्मन: कीर्ति: कथं विश्वे व्याप्ता चेत् तेषु विद्यमानगुणानां कारणेनैव भवति। अतैवोच्यते सत्यं, अहिंसा, क्षमा, सामाजिकसेवा, शान्ति:, सामाजिकदायित्वानीति गान्धिमहात्मन: मूल्यानि लोके प्रसिध्दानि सन्ति। तथैव हैन्दवानां भगर्वीता, यवनानां खुरान्, क्रैस्तवानां बैबिल् इत्यादि ग्रन्था: मूल्ययुक्ता: वर्तन्ते। यथा व्यक्तिमूल्यानि तथैव समूहमूल्यानि अर्थात् सामाजिकमूल्यानि अपि जायन्ते।

Authors and Affiliations

डा. इक्कुर्ति वेङ्कटेश्वर्लु
सहायकाचार्य:, शिक्षाशास्त्रविभाग:, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय:, नवदेहली।,भारत।

मूल्यम्‚ भारतीयः‚ प्राचीनः‚ गुणाः‚ सामाजिकसेवा‚ शान्ति:‚ कीर्ति:‚ गान्धिमहात्मन:।

  1. वेदों में राजनीतिशास्त्र –डा. कपिलदेव द्विवेदी –विश्वभारती अनुसन्धान परिषद् -ज्ञानपुर।
  2. .वेदों में समाजशास्त्र,अर्थशास्त्र,शिक्षाशास्त्र – डा.कपिलदेव द्विवेदी-विश्वभारती अनुसन्धान परिषद् - ज्ञानपूर।
  3. वर्थमानभारतदेशमुलो विद्या –तेलुगु  अकाडमी- अन्ध्रप्रदेश:- हैदराबाद् -२००१३।   
  4. कौटिल्यमर्थशास्त्रम् - पुल्लेल श्रीरामचन्द्रुडु, श्रीजयलक्ष्मी पब्लिकेशन्स्,हैदराबाद्।
  5. भारतीय संस्कृति - डा.प्रीति प्रभा गोयल, राजस्थानी ग्रन्थागार, जोधपुर्।
  6. वैदिकशिक्षापद्धतिः - डा.भाष्यकरमिश्रः, महर्षिसान्दीपनि राष्ट्रियवेदविद्याप्रतिष्ठानम्, उज्ययिनि, २००३।

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 188-195
Manuscript Number : SHISRRJ20379
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डा. इक्कुर्ति वेङ्कटेश्वर्लु, "भारतीयप्राचीनमूल्यविचार: ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.188-195, September-October.2020
URL : https://shisrrj.com/SHISRRJ20379

Article Preview