परिभाषानिसरनस्थानकृत आन्तर्यस्य बलीयस्यश्च विमर्शः

Authors(1) :-डॉ. जगदीश प्रसाद जाटः

अवयवसमूहरूपत्वान् मिदेः । अथ गुणविधाविक परिभाषाभावे तस्यानिग्लक्षणत्वात्। चितं स्तुतं भिन्न छिन्नमित्यादौ क्ङिति चेति निषेधो न स्यात् । नैष दोषः । क्कुक्कुकनो क्तोश्च कित्कारणं ज्ञापकमनिग्लक्षणयोरपि सार्वधातुकादि लघूपधगुणयोर्निषेधो भवतीति। धातुप्रत्ययो कित्वं कृत्वं सजातीयत्वात् धातुप्रत्ययनिमित्ते एव गुणवृद्धि निवर्तयति।

Authors and Affiliations

डॉ. जगदीश प्रसाद जाटः
(वैयाकरणशास्त्र विशारदः) प्राचार्य‚ गुरुकुल शिक्षा समिति, मौजमाबाद‚ जयपुर, राजस्थान‚ भारत।

परिभाषानिसरनस्थानकृत‚ आन्तर्यस्य‚ बलीयस्यश्च‚ परिहारः‚ विमर्शः।

  1. 'इतोऽत्सर्वनामस्थाने' (अष्टा – 7.1.86)
  2. 'हस्वस्य गुणः (अष्टा - 3.08)
  3. 'जसि च' (अष्टा - 3.09)
  4. 'ओर्गुणः (अष्टा - 4,146)
  5. सार्वधातुकार्यधातुकयोः (अष्टा - 3.84)
  6. 'आतोऽनुपसर्गेकः' (अष्टा – 3.2.3)
  7. आतोधातो' (अष्टा - 4.140)
  8. 'सुपि च' (अष्टा - 3.2)
  9. मूलपाठे शुभंया इति असाधुः, शुभंया इति साधुः ।
  10. मूलपाठे सन्निपातविघात इति असाधुः, सन्निपातविघात इति साधुः ।
  11. मूलपाठे गुणतिपेधापत्तेः असाधुः, गुणनिषेधापत्तेः साधुः ।
  12. मूलपाठे प्रसक्षेत् असाधुः, प्रसज्येत साधुः ।
  13. मूलपाठे प्लै इति असाधुः, ग्लै इति साधुः ।
  14. मूलपाठे यांतानां सक्चेत्युक्तौ असाधुः, यमरमनमातां सक्चेत्युक्तौ साधुः ।
  15. मूलपाठे अन्यद्या इति असाधुः, अन्यथा इति साधुः।
  16. मूलपाठे पदिजहार इति असाधुः, परिजहार इति साधुः।
  17. 'आदेचउपदेशेऽशिती' (अष्टा - 1.45)
  18. 'ओतः श्यनि' (अष्टा - 3.51)
  19. मूलपाठे ग्रहणेवेति वेत् इति असाधुः, ग्रहणेनेति चेत् साधुः ।
  20. 'घुमास्थागापाजहा.' (अष्टा - 4.66)
  21. 'मीनाति मिनोतिदी.' (अष्टा - 1.50)
  22. मूलपाठे पनिकल्प्य इति असाधुः, परिकल्प्य इति साधुः ।
  23. मूलपाठे हेनुकत्वेन असाधुः, हेतुकत्वेन इति साधुः ।
  24. मूलपाठे यघोत्तरं इति असाधुः, यथोत्तरं साधुः ।
  25. मूलपाठे ध्याख्येति असाधुः, व्याख्येति साधुः।
  26. 'सप्तम्यां जनेर्डः' (अष्टा – 3.2.97)
  27. 'प्रावृट्शरत्कालादि. (अष्टा – 6.3.95)
  28. मूलपाठे पनरूपेण असाधुः, पररूपेण साधुः।
  29. मूलपाठे स्थानेन्तनत इति असाधुः, स्थानेऽन्तरतम इति साधुः ।
  30. मूलपाठे याहशः इति असाधुः, यादृशः इति साधुः ।
  31. "दिव उत्' (अष्टा - 1.31)
  32. सप्तम्यां जनेर्डः (अष्टा - 2.97)
  33. मूलपाठे मवत्येव असाधुः, भवत्येव साधुः।
  34. 'अन्येभ्योऽपिदृश्यते' (अष्टा – 3.3.130)
  35. 'अन्येभ्योऽपि दृश्यते' (अष्टा – 3.2.178)
  36. मूलपाठे भवेदावार्य इति असाधुः, भवेदाचार्यः इति साधुः ।
  37. मूलपाठे तप्तम्यां जनेर्ड असाधुः, सप्तम्यां जनेर्ड साधुः ।
  38. ‘सप्तम्यां जनेर्ड:- (अष्टा – 3.2.97)
  39. मूलपाठे विनुध्येत इति असाधुः, विरूध्येत इति साधुः ।
  40. मूलपाठे विचमेन इति असाधुः, विषमेव इति साधुः ।
  41. 'अतो गुणे' (अष्टा - 1.97)
  42. मूलपाठे गोनुपसिद्ध इति असाधुः, गोरूप सिद्धेः इति साधुः ।
  43. मूलपाठे कन्ययितुं असाधुः, कल्पयितुं साधुः ।
  44. मूलपाठे जाघनात् असाधुः, साधनात् साधुः ।
  45. मूलपाठे रक् प्रकरणेन असाधुः, रक्तप्रकरणेन साधुः ।
  46. ‘सन्यडोः (अष्टा - 1.9)
  47. 'तनोतेर्विभाषा - (अष्टा - 4.17)
  48. मूलपाठे जुमि इति असाधुः, जुसि इति साधुः।
  49. 'लुट. प्रथमस्यडारौरसः (अष्टा - 4.85)
  50. 'क्ङिति च' (अष्टा - 1.5)
  51. 'पुगन्तलघूपद्यस्य च' (अष्टा - 7,3.86)
  52. ‘एचोऽयवायाव' (अष्टा - 1.78)
  53. मूलपाठे इकपदीभाषापि असाधुः, इकपरिभाषापि इति साधुः ।
  54. मूलपाठे स्थानैनरतम इति असाधुः, स्थानेऽन्तरतम इति साधुः ।
  55. 'स्थानेऽन्तरतमः (अष्टा – 1.1.50)
  56. मूलपाठे नस्य इति असाधुः, तस्य इति साधुः ।
  57. मूलपाठे प्रनृव्य इति असाधुः, प्रवृत्य इति साधुः ।
  58. 'दिव औत्' (अष्टा - 1.84)
  59. मूलपाठे लक्ष्यानुरोधादाकृनि वक्ष असाधुः, लक्ष्यानुरोधादाकृतिपक्षः साधुः ।
  60. मूलपाठे युख्यतत्वात् इति असाधुः, मुख्यत्वात् इति साधुः ।
  61. 'अ अ (अष्टा - 4.68)
  62. 'स्थानेङन्तरतमः' (अष्टा - 1,1.50)
  63. मूलपाठे मिर्जा इति असाधुः, भिन्नः इति साधुः ।
  64. 'क्ङिति च' (अष्टा – 1.1.5)

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 196-211
Manuscript Number : SHISRRJ20380
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. जगदीश प्रसाद जाटः, "परिभाषानिसरनस्थानकृत आन्तर्यस्य बलीयस्यश्च विमर्शः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.196-211, September-October.2020
URL : https://shisrrj.com/SHISRRJ20380

Article Preview