राष्ट्रस्य महत्त्वं वैदिकग्रन्थेषु प्रायुख्येन वर्णितम्

Authors(1) :-डॉ. मुकेश कुमार डागरः

महाराजस्य कर्मवादः तथैव वर्तते सर्वं खलु कर्म ईश्वर प्रीतये विधेयम्। ईश्वरः सर्व पश्यति। अनेन प्रकारेण कर्तृत्वाभिमानो नो जायते। कर्तृत्वाभिमाने सति बन्धः स्वयमेव भवति।

Authors and Affiliations

डॉ. मुकेश कुमार डागरः
(धर्माचार्यः) प्राचार्य‚ सिद्धि विनायक कॉलेज (सीकर), राजस्थान‚भारत।

राष्ट्रस्य‚ महत्त्वं‚ वैदिकग्रन्थेषु‚ प्रायुख्येन‚ वर्णितम्‚ राष्ट्रस्थाः जनाः, वृक्षाः, पादपाः, लताः, वनेचराः, पर्वताः, नद्यः।

  1. शुक्लयजुर्वेद संहिता १०-२
  2. शुक्लयजुर्वेद संहिता २२.२२
  3. 'शुक्लयजुर्वेद संहिता ९.३३
  4. 'ईशोपनिषद् १ मन्त्रः
  5. 'शुक्लयजुर्वेद संहिता
  6. शुक्लयजुर्वेदसंहिता ३६ अध्यायः
  7. 'शुक्लयजुर्वेदसंहिता - १.४
  8. मनुस्मृतिः
  9. वैष्णवमताब्जभास्करः
  10. 'वैष्णवमताब्जभास्करः ४-५१
  11. 'हारीत स्मृतिः।
  12. 'विष्णुसहस्रनामावली
  13. श्रीमद्भागवतपुराणम्
  14. मीमांसासूत्रम्
  15. अर्थसंग्रहः
  16. मनुस्मृतिः
  17. विष्णुसहस्रनाम - फलश्रुतिः।
  18. 'मनुस्मृतिः।
  19. श्रीमद्भगवद्गीता
  20. शिवमहिम्नस्तोत्रम्

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 212-232
Manuscript Number : SHISRRJ20381
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. मुकेश कुमार डागरः, "राष्ट्रस्य महत्त्वं वैदिकग्रन्थेषु प्रायुख्येन वर्णितम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.212-232, September-October.2020
URL : https://shisrrj.com/SHISRRJ20381

Article Preview