शक्तिनिरूपणम्

Authors(1) :-डाॅ. सुभाषचन्द्र मीणा

शक्तिर्नाम शब्दशक्तिः भाट्टचिन्तामणावपिअव्यवधानेन शब्दजन्य प्रतीत्य- नुकूला वृत्तिः शक्तिः इति अभिधीयते । तत्र ईश्वरसङ्केत शक्तिः, आधुनिकसङ्केतः परिभाषा शाक्यार्थबोधकं पदं वाचकम् इति उच्यते । शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः । प्राचीननैयायिकानां मतेईश्वरेच्छा शक्तिः । सा च इच्छा द्विविधाः; पदप्रकारिका अर्थविशेष्यिका, अर्थप्रकारिका पदविशेष्यिका च । अस्मात् शब्दात् अयमर्थो बोधत्यः । नैयायिकानां नये वाक्ये प्रयमान्तपदस्य मुख्यत्वात् प्रथमेच्छा भवति अर्थविशेष्यिका पदप्रकारिका । एवं द्वितीयेच्छा भवति पदविशेष्यिका अर्य प्रकारिका ।

Authors and Affiliations

डाॅ. सुभाषचन्द्र मीणा
सहायकाचार्यः (व्याकरण विभागे), केन्द्रीयसंस्कृत विश्वविद्यालय, क. जे. सोमैया परिसर, विद्याविहार, मुम्बई, भारत।

शब्दशक्तिः,वृत्तिः सम्बन्धः, परिभाषा,लक्षणा, व्यंजना, अभिधा, काव्यशास्त्र।

  1. वाक्यपदीयम् ।
  2. वैयाकरणसिद्धान्त लघुमञ्जूषा ।
  3. परमलघुमञ्जूषा (प्रो. बोधकुमार झा) ।
  4. न्यायदर्शनविमर्शः ।
  5. भाट्टचित्तामणिः ।
  6. न्यायसिद्धान्तमुक्तावली ।
  7. शब्दकल्पद्रुम ।
  8. वैयाकरणभूषणसारः ।
  9. वैयाकरणसिद्धान्त कौमुदी ।
  10. वाक्यपदीये-ब्रह्मकाण्डम् ।
  11. वैदिकसुक्तमुक्तावली ।
  12. काव्यादर्शः ।

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 279-286
Manuscript Number : SHISRRJ20385
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ. सुभाषचन्द्र मीणा, "शक्तिनिरूपणम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.279-286, September-October.2020
URL : https://shisrrj.com/SHISRRJ20385

Article Preview