उपसर्ग-निपातार्थ विवेचनम्

Authors(1) :-डॉ. सांवरिया लाल शर्मा

शब्दशक्तिप्रकाशिकाकारः अपि निपातानामर्थविषये एवं प्रत्यपादयत् यत् चादीनां निपातानामपि केवलेन अर्थबोधने सामर्थ्य न भवति किन्तु प्रातिपदिकार्थेन सह अन्वयेनैव। इमे च निपाताः अनेकविधः स्वरादिचादिभेदेन। यद्यपि अन्यनैयायिकाः प्रादीनां धातोः प्राक् प्रयुक्तानामुपसर्गाणां द्योतकत्वं स्वीकुर्वन्ति, चादीनाञ्च वाचकत्वं “साक्षात् प्रत्यक्षतुल्ययोः"10 इति अमरकोशबलात्। परञ्च वैयाकरणानामत्र आपत्तिः ।

Authors and Affiliations

डॉ. सांवरिया लाल शर्मा
व्याकरणाचार्यः, अध्यापक, राजकीय बालिका उच्च प्राथमिक विद्यालय, सदारा केकड़ी , अजमेर, राजस्थान,भारत।

उपसर्गःनिपातः‚ शब्दशक्तिः‚ सूत्रम्‚ पाणिनि‚ व्याकरणम्।

  1. शब्दकौस्तुभे कारिका
  2. शब्दशक्तिप्रकाशिका कारिका - ११
  3. वैयाकरणभूषणसारः निपातार्थनिर्णयः कारिका – ४२
  4. वाक्यपदीयं द्वितीयकाण्डम् कारिका – १८४
  5. वाक्यपदीयं द्वितीयकाण्डम् कारिका – १८६
  6. वैयाकरणभूषणसारः निपातार्थनिर्णयः कारिका - ४५
  7. वाक्यपदीये द्वितीयकाण्डम् कारिका – १६२
  8. 'उपमानानि सामान्यवचनैः' इति सूत्रे महाभाष्ये
  9. वैयाकरणभूषणसारः निपातार्थनिर्णयः कारिका - ४७
  10. वाक्यपदीयम् क्रियासमुदेशः कारिका-04
  11. वैयाकरणभूषणसार निपातार्थनिर्णयकारिका-42
  12. वाक्यपदीय द्वितीयकाण्डकारिका-182
  13. वैयाकरणभूषणसारनिपातार्थनिर्णयकारिका-45

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 287-290
Manuscript Number : SHISRRJ20386
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. सांवरिया लाल शर्मा, "उपसर्ग-निपातार्थ विवेचनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.287-290, September-October.2020
URL : https://shisrrj.com/SHISRRJ20386

Article Preview