व्यञ्जनाविमर्शः

Authors(1) :-डॉ. विजय कुमार मिश्र

व्यंजना शक्तिमूला शक्तौ,लक्षणमूला च लक्षणायामेव यदि अंतर्भूता स्यात्, तर्हि स्वंत्रता कथं स्यादिति चेत्, उच्यते- 'राज्त्युभाल्ल्भः' इत्यादौ अप्रकारणिकद्वितियार्थबोधा-न्निश्कम्पम् प्रवृत्यभावेन तस्यास्वादविशेषजनकत्वेन च तत्र वैजात्यमवश्यं वाच्यामिति तस्य बोधस्य कारणविशेषनेव सिद्धिर्वाच्या स्यादिति व्यंजन्स्याख्या वृत्तिरियम् अवश्यमङ्गीकरणीया प्रेक्षावृद्भिः | अत एव व्यंजनामात्रं शक्त्या न गतार्थिकतुम् शक्यते| किंचव्यंजना सहृदयमात्रसंवेद्या, शक्तिस्तु तदन्यैरपि इति बोद्धृभेदाद् द्व्योर्भेदः| 'गतोsस्तमर्कः' इत्यादौ शक्योsर्थः एक एव व्यंग्यस्तु अनेक इति प्रतिपाद्यसंख्याभेदः| शक्यार्थः शब्दोच्चारणमात्रेण बोध्यते, व्यंगस्तु प्रतिभावैशद्येन इति कारणभेदः| एवमेव कार्यप्रतीतिकालाश्रयविषयादीनामपि भेदाध्भेदः| तथा च शक्तेर्ज्ञानं शब्दे हेतुः, व्यंजना तु स्वरूपसती अपि इति महान् भेद इति सा शक्तावन्तर्भावयितुम् न शक्या नापि च लक्षानायाम् गथार्था एषा|

Authors and Affiliations

डॉ. विजय कुमार मिश्र
सहायकाचार्यः / व्याकरणविभागः, म.अ.रमेश्वरलता संस्कृत महाविद्यालयः, दरभंगा, भारत।

व्यंजना, शक्ति, लक्षणा, वृत्ति, शक्यार्थः,शब्दः अर्थःप्रयोजनः।

  1. वा. प. 1/76 ह. बृ. टीकायामुद्ध्रीताकारिका |
  2. वा. प. 1/88
  3. म. भा. 1/4/59
  4. म. भा. उ. टी. 1/3/1
  5. म. भा. 1/3/1
  6. म. भा. 1/3/1
  7. वै.भू.सा. कारि. ४40
  8. तत्रैव 42
  9. वै. सि. ल. म. र. युता. पृ. 133
  10. भैर. परि. शे. टी.1 प्रक.
  11. वै. सि. ल. म. क. टी. पृ.163
  12. वे. सि. ल. म. र. प्र. युता. पृ.133
  13. वै. सि. ल. म. र. प्र. युता, शक्तनि. पृ.17
  14. वै. सि. ल. म. व्य. निरू.
  15. वा. प, 3/3/6
  16. वे. भू. सा. स्फोटनिरू. कारि.66 पृ. 267
  17. वे. सि. ल. म. क. टी. पृ. 161

Publication Details

Published in : Volume 2 | Issue 3 | May-June 2019
Date of Publication : 2019-05-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 104-107
Manuscript Number : SHISRRJ20391
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. विजय कुमार मिश्र, "व्यञ्जनाविमर्शः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 3, pp.104-107, May-June.2019
URL : https://shisrrj.com/SHISRRJ20391

Article Preview