Manuscript Number : SHISRRJ20391
व्यञ्जनाविमर्शः
Authors(1) :-डॉ. विजय कुमार मिश्र व्यंजना शक्तिमूला शक्तौ,लक्षणमूला च लक्षणायामेव यदि अंतर्भूता स्यात्, तर्हि स्वंत्रता कथं स्यादिति चेत्, उच्यते- 'राज्त्युभाल्ल्भः' इत्यादौ अप्रकारणिकद्वितियार्थबोधा-न्निश्कम्पम् प्रवृत्यभावेन तस्यास्वादविशेषजनकत्वेन च तत्र वैजात्यमवश्यं वाच्यामिति तस्य बोधस्य कारणविशेषनेव सिद्धिर्वाच्या स्यादिति व्यंजन्स्याख्या वृत्तिरियम् अवश्यमङ्गीकरणीया प्रेक्षावृद्भिः | अत एव व्यंजनामात्रं शक्त्या न गतार्थिकतुम् शक्यते| किंचव्यंजना सहृदयमात्रसंवेद्या, शक्तिस्तु तदन्यैरपि इति बोद्धृभेदाद् द्व्योर्भेदः| 'गतोsस्तमर्कः' इत्यादौ शक्योsर्थः एक एव व्यंग्यस्तु अनेक इति प्रतिपाद्यसंख्याभेदः| शक्यार्थः शब्दोच्चारणमात्रेण बोध्यते, व्यंगस्तु प्रतिभावैशद्येन इति कारणभेदः| एवमेव कार्यप्रतीतिकालाश्रयविषयादीनामपि भेदाध्भेदः| तथा च शक्तेर्ज्ञानं शब्दे हेतुः, व्यंजना तु स्वरूपसती अपि इति महान् भेद इति सा शक्तावन्तर्भावयितुम् न शक्या नापि च लक्षानायाम् गथार्था एषा|
डॉ. विजय कुमार मिश्र व्यंजना, शक्ति, लक्षणा, वृत्ति, शक्यार्थः,शब्दः अर्थःप्रयोजनः। Publication Details Published in : Volume 2 | Issue 3 | May-June 2019 Article Preview
सहायकाचार्यः / व्याकरणविभागः, म.अ.रमेश्वरलता संस्कृत महाविद्यालयः, दरभंगा, भारत।
Date of Publication : 2019-05-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 104-107
Manuscript Number : SHISRRJ20391
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ20391