काव्यस्योपयोगिता

Authors(1) :-डाँ राजकिशोर मिश्रः

संस्कृतविद्या सर्वास्वपि विद्यासु प्राचीनतमा नास्त्यत्र कश्चन विवादः। विश्वस्मिन् लब्धप्रचुरप्रचारा अन्या विद्याः संस्कृतापेक्षया पश्चादुद्भवा इति भाषातत्वविदां सर्वसम्मतम् मतम्। विद्यान्तरविलक्षणैः प्रकृतिप्रत्ययादिसंस्कारविशेषैः संस्कृतत्वादियं विद्या संस्कृतविद्या इति सार्थकत्वं प्राप्ता । प्रकृतिप्रत्ययसंस्कारयुक्ता इयं विद्या साधुशब्दवतीति । साधुशब्प्रयोगेन धर्मो भवतिए असाधुशब्दप्रयोगेन त्वधर्मः। यथोक्तं महाभाष्ये पतञ्जलिना. श्एकःशब्दःसम्यकग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग्भवतिए मातापितरौ च स्वर्गे लोके महीयते ।।1।।श् एतेन वर्तमानसन्दर्भेेपिसंस्कृतविद्यायाः कियति उपयोगितेति सुष्पष्टम् । तत्राैपि काव्यस्योपयोगिता वर्तमानसन्दर्भे सर्वेभ्योैपि अधिका। यतो हि रजोगुणाधिका मनुष्ययोनिःए अतो मानवा राजसं साहित्यं काव्यं प्रति दत्तचित्ता दृश्यते । प्रायः सर्वेैपि विद्वज्जनाः काव्यसेवनेनैव कालं यापयन्ति ।

Authors and Affiliations

डाँ राजकिशोर मिश्रः
सहायक प्राध्यापकः / वेद विभागः, बाबा साहेब राम संस्कृत महाविद्यालयः, पचाढी, दरभंगा, बिहार, भारत।

काव्यम्ॉ कारणम्ॉ संस्कृतॉ उपयोगिता नाट्य ।

  1. महाभाष्य
  2. हितोपदेशः
  3. श्री0 म0 दे0 महा0 1/6/1176
  4. शुक्लयजुर्वेद माध्यन्दिनशाखा अ0- 40/8
  5. नाट्यशास्त्रम् 1/111,112,116
  6. वक्तोक्तिजीवितम् 1/4,6
  7. दशरूपकम्
  8. सरस्वति कण्ठाभरणम्, प्रथमपरिच्छेदः
  9. काव्यप्रकाशः 1/2
  10. भामहालङ्कार-5/3
  11. साहित्यदर्पणः-1/2
  12. अलङ्कारशेखरः-
  13. अग्निपुराणम्
  14. विष्णुपुराणम्
  15. रसगंगाधरः, प्रथमाननम्

Publication Details

Published in : Volume 2 | Issue 3 | May-June 2019
Date of Publication : 2019-05-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 112-116
Manuscript Number : SHISRRJ20393
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाँ राजकिशोर मिश्रः, "काव्यस्योपयोगिता ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 3, pp.112-116, May-June.2019
URL : https://shisrrj.com/SHISRRJ20393

Article Preview