आधुनिकी भारतीया नारी

Authors(1) :-मण्टु कुमार जाना

भारतीयसमाजे नारीणामादरणीयं विशिष्टं तथा गौरवमयं स्थानं वर्तते । सा देशस्य पवित्रपरम्परया प्रतिबद्धा , महता संस्कारेण परिष्कृता शुद्धा तथा च स्वकीयकर्तव्यं प्रति सततं संवेदनशीला, जाग्रता, समर्पिता च भवति । अतोहि तया भारतीयस्त्री, गृहस्वामिनी , गृहलक्ष्मी च गौरवमयी पदवी प्राप्यते ।

Authors and Affiliations

मण्टु कुमार जाना
अनुसन्धाता, श्री लालवहादुरशास्त्री राष्ट्रीयसंस्कृत विश्वविद्यालयः। भारत।

आदिवासी‚ नाटक‚ हिन्दी‚ संस्कृति, रंगमंच‚ मानवीयता, सामूहिकता।

  1. ऋग्वे दः- डा. गङ्गा सहाय शर्मा , संस्कृत साहित्यप्रकाशनम् , नव दिल्ली ११०००२. २०१६.
  2. नैषधचरितम्- डा. समीरकुमारो दत्तः , संस्कृत वुकडिपो, कलकाता-७००००६ , २००२.
  3. मनुस्मृतिः - डा. अन्नदाशंकरः पाहाडी , संस्कृत वुकडिपो, कलकाता-७००००६. २०००५.
  4. महाभारतम् - डा. सत्येन्द्रनाथः सेनः , साक्षरता प्रकाशनम्, ६०, पटुयाटोला लेन् , कलकाता७००००९, १९८२.
  5. मुद्राराक्षसम् - डा. उदयचन्द्रो वन्द्योपाध्यायः, अनीता वन्द्योपाध्यायः,
  6. संस्कृत वुकडिपो, कलकाता-७००००६, २००८.
  7. रघुवंशम् - आचार्यो धारादत्तो मिश्रः , श्री जनार्दन पाण्डेय, मोतिलालो वनारसी दासः , दिल्ली,२००२.
  8. श्रीमद्वाल्मीकिरामायणम् – चतुर्वेदी द्वारकाप्रसादः शर्मा , रामनारायण लालः प्रकाशनम् , इलाहावादः १९२७, २०००.
  9. श्रीमद्भग्वद्गीता- स्वामी श्री अडगडा नन्दः , महिन्द्रा इंटरप्रकाशनम् , लालवागः मुम्बई-४०००२२, २००४.
  10. सिद्धान्तकौमुदी – डा. सत्यरञ्जनो वन्द्योपाध्यायः , संस्कृत -पुस्तक –भाण्डारम् , कलकाता-७०००६ , २०११.

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 37-45
Manuscript Number : SHISRRJ21415
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

मण्टु कुमार जाना , "आधुनिकी भारतीया नारी", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 1, pp.37-45, January-February.2021
URL : https://shisrrj.com/SHISRRJ21415

Article Preview