वैदिकदर्शनेषु मोक्षस्यावधारणा

Authors(1) :-डाॅ. सुदेष्णा दाशः

चत्वारो वेदा: उपनिषद: वैदिकसाहित्यानि सर्वत्रापि मोक्षस्य उद्घोषणा स्पष्टतया क्रियते। वैदिकषड्दर्शनेष्वपि कैवल्यापवर्गमोक्षेति विभिन्नपदेन तदेव रहस्य प्राधान्येन विवेच्यते। प्रपत्रेऽस्मिन् मोक्षस्वरूपं मोक्षसाधनानि च वैदिकदार्शनिकदिशा प्रस्तुयन्ते ।

Authors and Affiliations

डाॅ. सुदेष्णा दाशः
अतिथिप्राध्यापिका, अद्वैतवेदान्तविभागः, राजकीयसंस्कृतमहाविद्यालयः, बारिपादा, मयूरभञ्जम्

अपवर्गः, पृथग्भावः, विमोक्षः, दुःखम्, कैवल्य, मोक्षः, रहस्य।

  1. सांख्यकारिका 1/1
  2. श्री भा 1/1/11
  3. छा- 8/12
  4. 2/3/42 कौस्तुभे
  5. म-सि-सा- पृ- 26
  6. मुण्डः 3/1/3
  7. मसि सार, पृ 32
  8. भा० 2/10
  9. अणुभाष्य 3/3/21

Publication Details

Published in : Volume 4 | Issue 2 | March-April 2021
Date of Publication : 2021-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 71-74
Manuscript Number : SHISRRJ214215
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ. सुदेष्णा दाशः, "वैदिकदर्शनेषु मोक्षस्यावधारणा", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 2, pp.71-74, March-April.2021
URL : https://shisrrj.com/SHISRRJ214215

Article Preview