डयते कथमाकाशे? इति ग्रन्थस्य सामाजिकं वैशिष्ट्यम्

Authors(1) :-खोकन परामानिकः

वयं सामाजिकप्राणिनः। समाजं प्रति अस्माकम् उत्तरदायित्वं कर्तव्यता च वर्तते। यथा – स्वस्थ्याय अस्माकं शरीरस्य विभिन्नानि अङ्गानि रोगमुक्तानि क्रियन्ते, तथा समाजस्य समीकरणाय केचन विशिष्टाः नियमाः भवन्ति, ते चावश्यमेवास्माभिः सर्वदा परिपालनीयाः। कीदृशाः ते इति विचिकित्सायां डयते कथमाकाशे? इति बालसाहित्यमाधारीकृत्य अत्र यथामति प्रत्यपादि।

Authors and Affiliations

खोकन परामानिकः
शोधच्छात्रः, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः, भारत।

अहङ्कारभावः, स्वपरिवारस्थाः, सामाजिकोन्नतये, अतिलोभः, लोभः, समाजसमृद्धिः, पिपीलिका, मैत्रीसम्बन्धः, गुरूपदेशः।

  1. कौमारम्, मिश्रोऽभिराजराजेन्द्रः, लोकप्रियसाहित्यग्रन्थमाला, 2003
  2. डयते कथमाकाशे?,डा. राजकुमार मिश्र, मान्यता प्रकाशन्, दिल्ली, 2015
  3. चमत्कारिकः चलदूरभाषः, ऋषिराजः, पार्श्व पब्लिकेशन, अहमदाबाद, 2013
  4. मनुस्मृतिः, मोतिलाल बनारसीदास, दिल्ली, 1983
  5. महाभारतम्, वेदव्यासः, गीताप्रेसः, 2001
  6. संस्कृतसाहित्येतिहासः, आचार्य रामचन्द्रमिश्र, चौखाम्बा, वाराणसी, 1970
  7. बालकथासप्ततिः, जनार्दन हेगडे, संस्कृतभारती, बेङ्गलूरु. 2013
  8. रामायणम्, वाल्मीकिः (अनुवादक-दासमार्कण्ड) भूवनेश्वर, 1997

Publication Details

Published in : Volume 4 | Issue 2 | March-April 2021
Date of Publication : 2021-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 196-201
Manuscript Number : SHISRRJ2142219
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

खोकन परामानिकः, "डयते कथमाकाशे? इति ग्रन्थस्य सामाजिकं वैशिष्ट्यम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 2, pp.196-201, March-April.2021
URL : https://shisrrj.com/SHISRRJ2142219

Article Preview