संस्कृतवाङ्मये महाकवेर्माघस्य काव्ये प्राकृतिकवैभवम्

Authors(1) :-डॉ. सीता राम शर्मा

महाकविमाघेन वनोपवन-वृक्ष - लता - पर्वत-सन्ध्या-सागर-सरित् - सरोवर - नगर - प्रभातादि - प्राकृतिक-रूपकाणामतीव मनोहरं हृदयस्पर्शिनं वर्णनं विहितमस्ति । विविधैः काव्यशास्त्रीयलक्षणैः महाकवेः प्रकृतिवर्णनम् अनेकशः परिमण्डितमस्ति । माघस्य प्रकृतिवर्णनं भावाभिव्यञ्जनात्मकमस्ति । महाकविना कस्यापि विषयस्य वर्णनं तस्य अन्तस्तले प्रविश्य सूक्ष्मनिरीक्षणेन कृतमस्ति। प्रकृतेः सूक्ष्मनिरीक्षणे महाकवेः दूरदर्शिता आसीत् । अतिगहनविषयाणां वर्णनमपि कविना एतादृशसारल्येन कृतम् यत् विषयः दर्पणवत् स्पष्टं प्रतीयते ।

Authors and Affiliations

डॉ. सीता राम शर्मा
प्रोफेसर (साहित्य), राजकीय धुलेश्वर आचार्य, (पी.जी. संस्कृत महाविद्यालय, मनोहरपुर, जयपुर)

वनोपवन,वृक्ष, लता, पर्वत,सन्ध्या, सागर-सरित् , सरोवर, नगर, माघः प्रकृतिवर्णनम्

  1. संस्कृतसाहित्य का समीक्षात्मक इतिहास डा। कपिल द्विवेदी पृष्ठ-212
  2. सिंस्कृतसाहित्य का समीक्षात्मक इतिहास डा। कपिल द्विवेदी पृष्ठ-211, 6/2
  3. शिशुपालवधम्-4/20
  4. संस्कृतसाहित्य का इतिहास-डॉ बलदेव उपाध्याय पृष्ठ-203
  5. शिशुपालवधम्-4/228

Publication Details

Published in : Volume 4 | Issue 5 | September-October 2021
Date of Publication : 2021-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 63-66
Manuscript Number : SHISRRJ214238
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. सीता राम शर्मा, "संस्कृतवाङ्मये महाकवेर्माघस्य काव्ये प्राकृतिकवैभवम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 5, pp.63-66, September-October.2021
URL : https://shisrrj.com/SHISRRJ214238

Article Preview