मुख्यार्थबाधाभावेऽपि व्यञ्जनानिरूपणम्

Authors(1) :-डॉ. छगन लाल महोलिया

तात्पर्यवृत्त्या गतार्थेऽयमिति चतुर्थमपि मतं न समीचीनम्, यतो हि यद्यत्र आलङ्कारिकाभिप्रेता तात्पर्यवृत्ति: स्वीक्रियते, तर्हि वाक्यार्थरूपस्य पदार्थद्वयसंसर्गस्य बोधनाय सा वृत्तिरङ्गीकृतास्ति। तस्या अत्र सामर्थमेव नास्ति। अतएवाभिधा-लक्षणातात्पर्यख्यासु तिसृष्वपि वृत्तिषु विरतासु चतुर्थी व्यञ्जनावृत्तिरुपास्यते इत्युक्तम्। यदि तु शाब्दबोधे हेतुभूतं तात्पर्यज्ञानमभिप्रेयते, तदास्तु नाम शाब्दहेतुता तस्य भवदुक्तं नियमनपि तदीयमस्तु नाम वृत्तिस्त्वियं स्वीकरणायैव शाब्दबोधे पदवृत्तिजन्योपस्थिति विषयस्यैव पदार्थस्य मानाय। अन्यथा शक्तिलक्षणयोरपि कथं न त्याग:? उक्तानुक्तव्यवसायविरोधस्तु स्थीयत एवेति विचारणीयतामञ्चति सचेतसाम्।

Authors and Affiliations

डॉ. छगन लाल महोलिया
सह आचार्य – संस्कृत. श्री रतनलाल कंवर लाल पाटनी , राजकीय स्नात्तकोत्तर महाविद्यालय, किशनगढ़, अजमेर।

मुख्यार्थ‚ अभाव‚ व्यंजना‚ शब्दशक्तिः , तात्पर्यवृत्तिः, शाब्दबोधः।

  1. कैयटः, महाभाष्यप्रदीपटीका, पस्पशाह्रिकम्
  2. नागेशः, वैयाकरणसिद्धान्तलघुमञ्जूषा, शक्तिनिरूपणम्
  3. कैयटः, महाभाष्यप्रदीपटीका, 1.1.7
  4. नागेशः, महाभाष्यप्रदीपोद्द्योतटीका, 1.1.7
  5. पाणिनिः, अष्टाध्यायी, सू.सं. 4.78
  6. पाणिनिः, धातुपाठः, सं. 752
  7. तारानाथतर्कवाचस्पतिः, हलायुधकोशे
  8. पाणिनिः, अष्टाध्यायी, सू.सं. 3.94
  9. पाणिनिः, अष्टाध्यायी, सू.सं. 3.19
  10. पाणिनिः, अष्टाध्यायी, सू.सं. 3.94
  11. ऋक्प्रातिशाख्यम्, 13.46
  12. कात्यायनश्रौतसूत्रम्, 20.2.14
  13. मनुः, मनुस्मृतिः,4.259
  14. आपस्तम्बः, आपस्तम्बधर्मसूत्रे, 6.9

Publication Details

Published in : Volume 2 | Issue 3 | May-June 2019
Date of Publication : 2019-05-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 227-239
Manuscript Number : SHISRRJ214242
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. छगन लाल महोलिया, "मुख्यार्थबाधाभावेऽपि व्यञ्जनानिरूपणम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 3, pp.227-239, May-June.2019
URL : https://shisrrj.com/SHISRRJ214242

Article Preview