नैयायिकानां मते लकारार्थ निरुपणम्

Authors(1) :-डाॅ. सुभाषचन्द्रमीणा

स्वर्गकामो यजेत इति आदि प्रवत्र्तना विषया यागकरणिका स्वर्गकर्मिका भाव न इति बोधस्य परैरम्युपगमात् प्रवत्र्तना विषयत्वम् अत्रा ज्ञानात् । प्रवृत्ति अनुपपत्तेक रावश्यकस्वर्गसाधनत्वात्-आदिज्ञानात् एव तत्र प्रवृत्तेः । अयं भावः - सद्योजातस्य शिशोरिदं ज्ञानं न भवति-‘‘अयं मां दुग्धपाने प्रर्वतयति इति’’ एव×च प्रवर्तना ज्ञानाभावे प्रवृत्तिः न स्यात्, किन्तु दृश्यते च प्रवृत्तिस्तेषामपि । एवं तिरश्चामपि लिङ्गादिश्रवणं तज्ज्ञानं च दुर्लभम् । अतः इष्ट साधनताज्ञानं प्रवृत्तौ कारणं मन्तव्यम् ।

Authors and Affiliations

डाॅ. सुभाषचन्द्रमीणा
सहायकाचार्यः (व्याकरण विभागे), केन्द्रीयसंस्कृत विश्वविद्यालय, क. जे. सोमैया परिसर, विद्याविहार, मुम्बई, भारत।

नैयायिकानाम्, लकारार्थ, ज्ञानात्,विषया, वाचकः, सिद्धान्तः।

  1. वैयाकरणभूषणसारः (का.22) ।
  2. अष्टाध्यायी (3/2/123) ।
  3. वैयाकरणभूषणसारः (का.3) ।
  4. लघुसिद्धान्तकौमुदी ।
  5. अष्टाध्यायी (3/4/69) ।
  6. परमलघुम×जूषा ।
  7. अष्टाध्यायी (3/2/124) ।
  8. सिद्धान्तकौमुदी (कारणप्रकरणम्) ।
  9. परमसध्ुम×जूषा ।
  10. वैयाकरण भूषणसारः ।
  11. सिद्धान्तकौमुदी (कारणप्रकरणम्) ।
  12. अष्टाध्यायी (7/1/91) ।
  13. वैयाकरणभूषणसारः ।
  14. परमलघुम×जूषा ।
  15. परमलघुम×जूषा ।
  16. परमलघुम×जूषा ।
  17. वैयाकरणभूषणसारः ।

Publication Details

Published in : Volume 4 | Issue 3 | May-June 2021
Date of Publication : 2021-06-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 10-15
Manuscript Number : SHISRRJ21431
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ. सुभाषचन्द्रमीणा, "नैयायिकानां मते लकारार्थ निरुपणम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 3, pp.10-15, May-June.2021
URL : https://shisrrj.com/SHISRRJ21431

Article Preview