वैयाकरणवृचि शक्तिलक्षणा व्यञ्जनारुपश्च चिन्तनम्

Authors(1) :-डॉ. सांवरिया लाल शर्मा

"गतोऽस्तमर्कः" इत्यादिवाक्ये “अर्कः अस्तं गत" इत्यस्य मुख्यार्थस्य बाधाभावेऽपि ब्रह्मचारिणं प्रति गुरुणा प्रोक्तस्यास्य वाक्यस्यार्थः “सन्ध्या वन्दनकालः समुपागत" इति। परञ्च वक्तृभेदाच्चोररूपवक्त्रोद्यमानाच्चौरकर्मकालः इति भिन्नार्थबोधः साहित्यकानां कृते तु व्यञ्जनावृत्तिर्हृदयमेव। अतो वाच्यार्थापेक्षया व्यङ्ग्यार्थस्य प्राधान्यं काव्यस्य उत्तमत्वं साहित्यिकैरङ्गीक्रियते। वाच्यार्थस्य गौणत्वे तु काव्यस्य मध्यकाव्यत्वम्। व्यङ्ग्यार्थस्य राहित्ये तु काव्यस्य अधमत्वं तैरङ्गीक्रियते। अस्मिन् विषये काव्यप्रकाशादौ विस्तृतं प्रोक्तं, प्रकृते च तस्य विवेचनं नोपयुक्तम्।

Authors and Affiliations

डॉ. सांवरिया लाल शर्मा
व्याकरणाचार्यः, अध्यापक, राजकीय बालिका उच्च प्राथमिक विद्यालय, सदारा केकड़ी , अजमेर, राजस्थान, भारत।

वैयाकरणवृचि, शक्तिलक्षणा, व्यञ्जना, वाक्यस्यार्थः, काव्यप्रकाशः, शाब्दबोधः, हेतुः।

  1. परमलघुमञ्जूषायां शक्तिनिर्णयप्रकरणे
  2. परमलघुमञ्जूषायां शक्तिनिर्णयप्रकरणे
  3. वाक्यपदीयम् पदकाण्डम् सम्बन्धसमुद्देशः - १
  4. वाक्यपदीयम् पदकाण्डम् सम्बन्धसमुद्देशः कारिका – २६
  5. वाक्यपदीयम् ब्रह्मकाण्डम् कारिका - ५५
  6. वाक्यपदीयम् पदकाण्डम् कारिका -६
  7. परमलधुमञ्जूषाशक्तिविचार:
  8. न्या. सि, मुक्ता. शब्दशब्दखण्डे
  9. वैयाकरणभूषणसार: सुबर्थनिर्णयः कारिका - २४ ।
  10. शब्दशक्तिप्रकाशिका कारिका - २०
  11. शब्दशक्तिप्रकाशिकायाम् कारिका - १६
  12. शब्दशक्तिप्रकाशिकायाम् कारिका – १७
  13. शब्दशक्तिप्रकाशिका कारिका - १८
  14. शब्दशक्तिप्रकाशिकायाम् कारिका - १६
  15. वाक्यपदीयम् वाक्यकाण्डकारिका -३१७
  16. वाक्यपदीयम् वाक्यकाण्डकारिका -३१८
  17. परमलघुमञ्जूषायाम्
  18. वैयाकरणभूषणसार शक्तिनिर्णय कारिका सं. -37
  19. परमलघुमञ्जूषा-शक्तिनिरूपम् पृष्ठ सं. 17
  20. परमलघुमजूषा-शक्तिनिरूपम पृष्ठ सं. 26
  21. परमलघुमजूषा-शक्तिनिरूपम्...
  22. शब्दशक्तिप्रकाशिका कारिका -२४
  23. शब्दशक्तिप्रकाशिका कारिका - २५
  24. वैयाकरणसिद्धान्तमञ्जूषा व्यञ्जनानिरुपणम् –
  25. काव्यप्रकाश - तृतीयोल्लास -२१

Publication Details

Published in : Volume 4 | Issue 3 | May-June 2021
Date of Publication : 2021-06-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 33-55
Manuscript Number : SHISRRJ214310
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. सांवरिया लाल शर्मा, "वैयाकरणवृचि शक्तिलक्षणा व्यञ्जनारुपश्च चिन्तनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 3, pp.33-55, May-June.2021
URL : https://shisrrj.com/SHISRRJ214310

Article Preview