मुख्यद्वारनिर्धारणम्

Authors(1) :-प्रो. प्रभातकुमारमहापात्रः

द्वारस्थापनाय काः तिथयः शुभप्रदाः काः च अशुभप्रदा इत्यस्मिन् विषये यद्यपि रामाचार्यः न किमपि वक्ति किन्तु पीयूषधाराकारः गोविन्दः ज्योतिर्निबन्धोक्तमतम् एव उपस्थापयति तदनुसारेण पञ्चमी शुभदा भवति यतोहि इयं धनं यच्छति। एवमेव सप्तम्यां, नवम्याम् एवं अष्टम्यां च यदा द्वारस्थापनं विधियते चेत् इदं शुभफलप्रदं भवति इति गोविन्देन ज्योतिर्निबन्धोक्त मतम् उक्त्वा विस्तरेण द्वारस्थापनाय शुभाशुभ तिथीनाम् उल्लेखः कृतः।

Authors and Affiliations

प्रो. प्रभातकुमारमहापात्रः
ज्योतिषविभागाध्यक्षः, श्रीरणवीरपरिसरः, जम्मूः

शुभप्रदाः, गोविन्दः, मुख्यद्वारम्, ध्वजः सिंहः वृषः गजः।

  1. श्रीविश्वकर्मप्रकाशः,सप्तमोऽध्यायःश्लो.सं14-16
  2. वास्तुरत्नावली,भूपरिग्रहाध्यायः,श्लो.सं16
  3. उद्धृतंमु.चि,पीयूषधाराटीका,वास्तुप्रकरणम्, श्लो.सं.5
  4. उद्धृतं,मु.चि,पीयूषधाराटीका,वास्तुप्रकरणम्, श्लो.सं.17
  5. उद्धृतं,मु.चि,पीयूषधाराटीका,वास्तुप्रकरणम्, श्लो.सं.17
  6. वास्तुसर्वस्व,गृहद्वार,पृ.सं.123
  7. वास्तुसर्वस्व,गृहद्वार,पृ.सं.123
  8. वृ.सं.वास्तुविद्या,श्लो.सं.79
  9. श्रीविश्वकर्मप्रकाशः,सप्तमोऽध्यायः,श्लो.सं.85
  10. मु.चि,पीयूषधाराटीका,वास्तुप्रकरणम्, श्लो.सं.29
  11. उद्धृतं,मु.चि,पीयूषधाराटीका,वास्तुप्रकरणम्, श्लो.सं.29
  12. बृहद्वास्तुमालायाम्,द्वारस्थापनविचारः,श्लो.सं.138
  13. बृहद्वास्तुमाला,श्लो.सं-151
  14. बृहद्वास्तुमाला,श्लो.सं-152
  15. बृहद्वास्तुमाला,श्लो.सं-153

Publication Details

Published in : Volume 4 | Issue 3 | May-June 2021
Date of Publication : 2021-06-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 277-287
Manuscript Number : SHISRRJ214345
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

प्रो. प्रभातकुमारमहापात्रः, "मुख्यद्वारनिर्धारणम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 3, pp.277-287, May-June.2021
URL : https://shisrrj.com/SHISRRJ214345

Article Preview