Manuscript Number : SHISRRJ214345
मुख्यद्वारनिर्धारणम्
Authors(1) :-प्रो. प्रभातकुमारमहापात्रः द्वारस्थापनाय काः तिथयः शुभप्रदाः काः च अशुभप्रदा इत्यस्मिन् विषये यद्यपि रामाचार्यः न किमपि वक्ति किन्तु पीयूषधाराकारः गोविन्दः ज्योतिर्निबन्धोक्तमतम् एव उपस्थापयति तदनुसारेण पञ्चमी शुभदा भवति यतोहि इयं धनं यच्छति। एवमेव सप्तम्यां, नवम्याम् एवं अष्टम्यां च यदा द्वारस्थापनं विधियते चेत् इदं शुभफलप्रदं भवति इति गोविन्देन ज्योतिर्निबन्धोक्त मतम् उक्त्वा विस्तरेण द्वारस्थापनाय शुभाशुभ तिथीनाम् उल्लेखः कृतः।
प्रो. प्रभातकुमारमहापात्रः शुभप्रदाः, गोविन्दः, मुख्यद्वारम्, ध्वजः सिंहः वृषः गजः।
Publication Details Published in : Volume 4 | Issue 3 | May-June 2021 Article Preview
ज्योतिषविभागाध्यक्षः, श्रीरणवीरपरिसरः, जम्मूः
Date of Publication : 2021-06-10
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 277-287
Manuscript Number : SHISRRJ214345
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ214345