प्राचीनाध्ययनाध्यापनपरम्परायां शिक्षाया: स्वरूपम्

Authors(1) :-डाॅ0 हरि प्रसाद मीना

'शिक्षा' इति शब्दस्य उत्पत्ति संस्कृतस्य शिक्ष् धा तोः भवति। शिक्षा हि विद्योत्पादनस्य मूलकारणम्। शिक्षा समाजस्य आधारशिला वर्तते। शिक्षा समानस्य आधार शिला वर्तते। शिक्षा या महती आवश्यकता मनुष्य जीवने वर्तते। शिक्षा एका आजीवन प्रक्रिया वर्तते। इयं शिक्षा जन्मात् आरम्भ्य मृत्युपर्यन्तम् अविरत धारारूपेण चलति। मनुष्यस्य सम्पूर्ण जीवनस्य लक्ष्यरूपेण मोक्षं स्वी कुर्वन्ति।

Authors and Affiliations

डाॅ0 हरि प्रसाद मीना
ज्ळज्ए संस्कृत वरिष्ठ अध्यापक दिल्ली-सर्वकारः, भारत।

प्राचीनः,शिक्षा, अध्ययनः, परम्परा, समाजः, संस्कृतम्, मनुष्यः।

  1. चितौड़ा राशि 2001 पूर्व प्राथमिका शिक्षा , राजस्थान प्रकाशन, जयपुर
  2. डाॅ0 लोकमान्य मिश्र, भारतीय पुरातनीशिक्षा, मृगाक्षी प्रकाशनम्, लखनऊ
  3. डाॅ0 दुर्गावती उपाध्याय, संस्कृत शिक्षा की स्थिति, प्रकाशनाधिकारी सम्पूर्णानन्द संस्कृत विश्वविद्यालय, वाराणसी-221002
  4. साम्बशिमूर्ति के 2001 संस्कृत शिक्षणम्, दीपशिखा प्रकाशन्, जयपुर

Publication Details

Published in : Volume 4 | Issue 3 | May-June 2021
Date of Publication : 2021-06-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 16-19
Manuscript Number : SHISRRJ21435
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ0 हरि प्रसाद मीना, "प्राचीनाध्ययनाध्यापनपरम्परायां शिक्षाया: स्वरूपम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 3, pp.16-19, May-June.2021
URL : https://shisrrj.com/SHISRRJ21435

Article Preview