सृष्टिक्रमः विकासः वैज्ञानिक परिशिलनम्

Authors(1) :-डॉ. मुकेश कुमार डागर

सृष्टिविषयेऽपि अनेके विचाराः दृष्टिपथमागगच्छन्ति । प्राचीनो विचारः ब्रह्मणः सकाशात् सृष्टिरियं समुत्पन्ना। नवीनः विचारः विद्युत कणानां (Electron) सूष्टौ योगदानम्। साख्यं ब्रूते पुरूषेण सह प्रकृत्ति रस्याः सृष्टेः कारणभूता । अन्तिमः विचार: धन-ऋणयोः विद्युत्कणयोः सामीप्येन सृष्टिरियं प्रवर्तिता यथा प्रतिपादयति विश्वेश्वरः

Authors and Affiliations

डॉ. मुकेश कुमार डागर
(धर्माचार्यः) प्राचार्य, सिद्धि विनायक कॉलेज, (सीकर), राजस्थान, भारत।

  1. विश्वेश्वर स्मृतिः प्रथमोऽधिकारः २२,२३. श्लोकाः
  2. विश्वेश्वर स्मृतिः प्रथमोऽधिकारः ५१
  3. विश्वेश्वर स्मृतिः प्रथमोऽधिकारः ८२-८४ श्लोकाः
  4. ऋग्वेदः
  5. विश्वेश्वर स्मृतिः प्रथमोऽधिकारः ६०-६३ श्लोकाः
  6. सांख्यकारिका
  7. विश्वेश्वर स्मृतिः प्रथमोऽधिकारः ६७ श्लोकाः

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 150-153
Manuscript Number : SHISRRJ21439
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. मुकेश कुमार डागर, "सृष्टिक्रमः विकासः वैज्ञानिक परिशिलनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 1, pp.150-153, January-February.2021
URL : https://shisrrj.com/SHISRRJ21439

Article Preview