स्वतंत्रविधि संज्ञाविधान पक्षे मीमांसकमते मतान्तर विवेचनम्

Authors(1) :-डॉ. जगदीश प्रसाद जाटः

अविधित्वाच्च स्थानिवद्भावोऽपि नास्ति । यत्र चोत्ववलोपयोरेककालाप्राप्तिस्तत्रैव व प्रश्लेषेणोत्वं बाध्यते। न चेह तथेति न चैवं सूत्रेप्युत्वापत्तिः। द्यौश्चासौ वृचेति विग्रहो न तु दिवोऽपि । तत्र ज्ञापकस्य भविषयत्वेन लुकि कृते पश्चात्प्राप्त्युत्वं तुल्यकालेन वलोपे न बाधिष्यते। विशेषणेन तदन्तविधेः समानाधिकरण्यं स्वीकारान्तस्य दिव इति। विशेषणस्यापि सौत्रपरनिपात इति । तदयुक्तं दिवो वान्तत्वाव्यभिचारेण विशेषण समासानुपपत्तेः ।

Authors and Affiliations

डॉ. जगदीश प्रसाद जाटः
(वैयाकरणशास्त्र विशारदः) प्राचार्य‚ गुरुकुल शिक्षा समिति, मौजमाबाद‚ जयपुर, राजस्थान‚ भारत।

स्वतंत्रविधि‚ संज्ञाविधान‚ पक्षे‚ मीमांसकमते‚ मतान्तर‚ गुणः‚ विवेचनम्

  1. मूलपाठे प्रज्ञावक्षुनाह असाधुः प्रज्ञाचक्षुराह साधुः ।
  2. ऋतश्च संयोगादेर्गुणः' (अष्टा – 7.4.10)
  3. गुणोऽति संयोगाद्यो' (अष्टा - 4.29)
  4. 'ऋच्छत्युताम्' (अष्टा – 7.4.11) '
  5. ऋदृशोऽङगुणः' (अष्टा – 7.4.16)
  6. शीङः सार्वधातुके गुणः (अष्टा – 7.4.21)
  7. ओर्गुणः (अष्टा – 6.4.146)
  8. सार्वधातुकार्धधातुकयोः (अष्टा - 3.84)
  9. गुणो यङ् लुको (अष्टा – 7.4.82)
  10. मूलपाठे संनुद्धि असाधु, सम्बुद्धिः साधुः ।
  11. जसि च (अष्टा - 3.109)
  12. उतो वृद्धि कि हलि (अष्टा - 3.89)
  13. मूलपाठे नुर्णोतेर्विभाषा असाधुः, ऊर्णोतेर्विभाषा साधुः ।
  14. 'श्रयुकः किति' (अष्टा - 4.11)
  15. मूलपाठे तत्पुनुष इति असाधुः, तत्पुरूष इति साधुः।
  16. मूलपाठे वक्ष्यमाणनीत्या इति असाधुः, वक्ष्ययाणरीत्या साधुः ।
  17. मूलपाठे सिदेर्गुणः इति असाधुः मिदेर्गुणः इति साधुः ।
  18. मूलपाठे बाधापन्ने असाधुः, बाधापत्ते साधुः ।
  19. मूलपाठे पनसप्तमी इति असाधुः, परसप्तमी इति साधुः ।
  20. मूलपाठे ननत्प्रसंगः असाधुः, न तत्प्रसंग:साधुः ।
  21. मूलपाठे मृद्दिदृशिमुचिगुणेऽपि असाधुः, मृजिदृशिमुचिगुणेऽपि साधुः।
  22. ‘हलादिः शेषः (अष्टा – 7.4.60)
  23. मूलपाठे जाग्र असाधुः, जागृ साधुः।
  24. मूलपाठे विधिनत्र असाधुः, विधिरत्र साधुः ।
  25. मूलपाठे व वेषां असाधुः, न चैषां साधुः ।
  26. 'ईदूदेदद्विवचनं प्रगृह्यम्' (अष्टा – 1.1.11)
  27. मूलपाठे उज इति असाधुः, उञ इति साधुः ।
  28. 'उञ' (अष्टा – 1.1.17)
  29. मूलपाठे भानुदंधसौ असाधुः, आनुबंध सौ साधुः ।
  30. 'प्रथमयोः पूर्वसवर्णः (अष्टा - 1.102)
  31. मूलपाठे मोनाजीतिवत् असाधुः, मोराजीतिवत् साधुः ।
  32. 'घेर्डिति' (अष्टा - 3.111)
  33. 'ङिति च' (अष्टा – 1.1.5)
  34. मिगुणः (अष्टा - 3.82)
  35. मूलपाठे नान्तनयकत्वादनुवर्तत असाधुः, नान्तरीयकत्वादनुवर्तत इति साधुः ।
  36. मूलपाठे श्यनूपमेव साधुः, स्वरूपमेव साधुः।
  37. 'अदेगुणः' (अष्टा – 1.1.2)
  38. मूलपाठे स्वनूपपनत्व साधुः, स्वरूपपरत्व साधुः ।
  39. 'पुगन्तलघूपधस्य च. (अष्टा - 3.86)
  40. 'गुणो यङ्लुकोः' (अष्टा – 7.4.82)
  41. मूलपाठे यङ्लुकोनिति असाधुः, यङ्लुकोरिति इति साधुः ।
  42. मूलपाठे शास्त्ररम्भाक्षेपोऽति असाधुः, शास्त्रारम्भाक्षेपोऽपि साधुः ।
  43. मूलपाठे वृद्धयविकाने असाधुः, वृद्धयधिकारे साधुः ।
  44. 'दिव औत्' (अष्टा - 1.84)
  45. मूलपाठे वृद्धिनित्येवं असाधुः, वृद्धिरित्येवं साधुः।
  46. मूलपाठे स्मात् असाधुः, स्यात् इति साधुः।
  47. मूलपाठे एत्राश्रित इति असाधुः, एवाश्रित इति साधुः ।
  48. मूलपाठे अंतनंग इति असाधुः, अन्तरड़ इति साधुः ।
  49. मूलपाठे पनिहानाय इति असाधुः, परिहाराय इति साधुः ।
  50. मूलपाठे कामवार इति आसाधुः कामचार इति साधुः ।
  51. 'आदेच उपदेशेऽशिति' (अष्टा - 1.45)
  52. मूलपाठे उपनंजक इति असाधुः उपरजक साधु।
  53. मूलपाठे पुनुषस्य इति असाधुः ।
  54. पुरूषस्य इति साधु । 'मनोरौ वा' (अष्टा - 1.38)
  55. मूलपाठे पूजक्रतौरेवेत्यत्र असाधुः, पूतक्रतोरैवेत्यत्र साधुः ।
  56. मूलपाठे पानार्थ्यात् इति असाधुः सामर्थ्यात् इति साधुः ।
  57. मूलपाठे वक्षते इति असाधुः चक्षते इति साधु ।
  58. 'निपात् एकाजना ङ् (अष्टा – 1.1.14)
  59. मूलपाठे ङ्यायू इति आसाधुः ङ्याप् इति साधुः ।
  60. 'याप प्रातिपदिकात्' (अष्टा – 4.1.1)
  61. 'धातोः' (अष्टा - 1.91)
  62. मूलपाठे पिवक्ष्यते इति असाधुः, विवक्ष्यते इति साधुः।
  63. 'षष्ठीस्थानेयोगा' (अष्टा – 1.1.49)
  64. वृद्धिर्यस्याचामादि तवृद्धम्' (अष्टा – 1.1.73)
  65. मूलपाठे वृद्धिर्यस्यावासादिरित्यादविव असाधुः, वृद्धिर्यस्याचामादिरित्यादाविव साधुः।
  66. अलोऽन्त्यस्य' (अष्टा – 1.1.52)
  67. मूलपाठे प्रधातमिति असाधुः प्रधानमिति साधुः।
  68. मूलपाठे प्रयंवितं इति असाधुः, प्रपञ्चितं साधुः ।
  69. मूलपाठे नोअपयन्ति इति असाधुः, नोत्थापयन्ति साधुः।
  70. 'वृद्धिरादैच' (अष्टा – 1.1.1)
  71. मूलपाठे नियामकानावात् इति असाधुः, नियामकाभावात् इति साधुः।
  72. वृद्धिरादैच्” (अष्टा – 1.1.1)
  73. मूलपाठे पृहपतये असाधुः, गृहपतये साधुः ।
  74. 'इग्यमः सम्प्रसारणं' (अष्टा – 1.1.1)
  75. मूलपाठे वावो इति असाधुः, वाचो साधुः ।
  76. मूलपाठे उषतेन इति असाधुः, उषतेर साधुः ।
  77. मूलपाठे मउपतिष्ठत असाधुः, मदुपतिष्ठत साधुः।
  78. 'अदेगुणः (अष्टा – 1.1.2)
  79. मूलपाठे समुघयार्थे असाधुः, समुच्ययार्थे साधुः ।
  80. मूलपाठे समुद्दयार्थश्चकारः असाधुः, समुदयार्थश्चकारः साधुः ।
  81. मूलपाठे अनुवतसानश्च असाधुः, अनुवर्तमानश्च साधुः ।
  82. मूलपाठे यत्ताभावात् असाधुः, यत्नाभावात् साधुः ।
  83. मूलपाठे सिद्धात्वादुमानगयो असाधु: सिद्धत्वादनुमानमन्यो साधुः।
  84. मूलपाठे सान इति असाधुः, सामर्थ्या इति साधुः ।
  85. मूलपाठे समुदायवाबो असाधुः, समुदायवाचो साधुः ।
  86. मूलपाठे एघ इति असाधुः, एव इति साधुः ।
  87. मूलपाठे त्वदादीनाम् इति असाधुः, त्यदादीनाम् इति साधुः ।
  88. 'त्यादीनामः' (अष्टा - 2.02)
  89. 'तो सः सावनन्त्ययोः' (अष्टा – 7.2.06)
  90. ‘एततत्तदोः सुलोपोऽकोरनसमासे हलि' (अष्टा - 1.132)
  91. हल्याब्योदीर्घात्सुतिस्यपृक्तहल् (अष्टा - 1.68)
  92. मूलपाठे म इति असाधुः, स इति साधुः ।
  93. 'दिव औत्' (अष्टा - 1.84)
  94. 'दिव उत्' (अष्टा – 6.1.131)
  95. 'हलोयमा यमिलोपः (अष्टा – 8.4.64)
  96. मूलपाठे स्वनुपमप्यर्थं असाधुः, स्वरूपमप्यर्थं साधुः ।
  97. 'क्ङिति च' (अष्टा – 1.1.5)
  98. मूलपाठे अतिनिक्तं असाधुः, अतिरिक्तं साधुः ।
  99. मूलपाठे वलीयातिति असाधुः बलीयानिति साधुः ।
  100. व्योर्लोपो वली इति असाधुः लोपो व्योर्वलि इति साधुः ।
  101. 'शास इदहलोः (अष्टा – 1.1.5)
  102. मूलपाठे शीरः असाधुः, शीङः साधुः ।
  103. वेरपृक्तस्य' (अष्टा – 1,1.5)
  104. वेरपृक्तस्य' (अष्टा – 1.1.67)
  105. 'लोपोव्योवलि (अष्टा – 6.1.66)
  106. 'अचो रहाभ्यां द्वे (अष्टा - 4.46)
  107. मूलपाठे त्वाघवं असाधुः, लाघवं साधुः। ।
  108. मूलपाठे घुत्भ्यामित्यादौ असाधुः, द्युभ्यामित्यादौ साधुः ।
  109. 'न ङि सम्बुद्धयोः (अष्टा – 8.2.8)
  110. मूलपाठे लुगमावी असाधुः, लुग्भावी साधुः ।
  111. मूलपाठे कार्यां असाधुः, कार्य साधुः ।

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 154-173
Manuscript Number : SHISRRJ21440
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. जगदीश प्रसाद जाटः, "स्वतंत्रविधि संज्ञाविधान पक्षे मीमांसकमते मतान्तर विवेचनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 1, pp.154-173, January-February.2021
URL : https://shisrrj.com/SHISRRJ21440

Article Preview