नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति

Authors(1) :-डाॅ0 सन्तोष माझी

संस्कृतवाङ्मयस्य व्याकरणग्रन्थेषु सूत्रात्मकं पाणिन्युपज्ञमेव सर्वाङ्गपूर्णमुपलभ्यते। इदं हि प्राचीनवाङ्मयस्यापूर्वनिधिरवश्यं परिसेवनीय संस्कृतप्रपञ्चे विहर्तुकामेन। व्याकरणस्यास्य सुन्दरं सुसङ्गतं सूक्ष्मतमं शब्दप्तकाशनक्षमं रचनाविशेषं दर्शं दर्शं च सर्वे विमर्शनचुञ्चवो विद्वांसो मुक्तकण्ठम् एतत्प्रशंसन्ति। व्याकरणमिदं महर्षिः भगवान् पाणिनिः चन्द्रशेखरं भगवन्तं समाराध्य चतुर्दशसूत्राणि ततोऽवाप्य निरमात्। सूक्ष्मविवेचनपरिपक्वज्ञाननिधिना पाणिनिना स्वीये ग्रन्थे तथा सूत्राणि न्यबध्यन्त यथा तेषु असन्दिग्धावाधितसारवद्बहुतरार्थबोधकाल्पाक्षर-युक्तनिरर्थकवर्णरहितानिन्द्यत्वरूपसूत्रलक्षणम् अन्वितं स्यात्। शिष्टप्रयुक्तानां शब्दानामन्वाख्यानाय प्रवृत्तस्य शब्दशास्त्रस्य परिपूर्णता सम्पिपादयिषुः भगवान् पाणिनिः स्वीये अष्टाध्यायीग्रन्थे अनुवृत्त्यपकर्षसिद्धासिद्धत्व-पौर्वापर्यविभागादिकं सर्वं मनस्याकलय्य सूत्राणि जग्रन्थ। लक्ष्यैकचक्षुष्केण महर्षिणा लक्ष्यसिद्धैकहेतोः त्रिवारमसिद्धत्वमनुशिष्टम् षत्वतुकोरसिद्धः (पा.सू . 6.186) असिद्धवदत्राभात् (पा.सू. 6.4.22) पूर्वत्रासिद्धम् (पा.सू 8.2.1) इति।

Authors and Affiliations

डाॅ0 सन्तोष माझी
सहाध्यापकः, व्याकरणविभागः राष्ट्र्रियसंस्कृतविद्यालयः, तिरुपतिः (आ. प्र.)

सूत्राणि, व्याकरणग्रन्थः, पाणिनिः, सुपः, समासः, नलोपः|

  1. अष्टाध्यायीसहजबोधः – पुष्पा दीक्षित, पाणिनीयशोधसंस्थान, छत्तीसगढ, 2004.
  2. निघण्टु, यास्कः, श्रीमत्स्वामिदयानन्दसरस्वरीकृतशब्दानुक्रमणिकया सहितः, वैदिक पुस्तकालय अजमेर.
  3. पाणिनीय अष्टाध्यायीसूत्रपाठः सम्पा–कृष्णदास अकादमी वारणसी,पं सत्यनारायणशास्त्री खण्डुडी, 2012
  4. प्रौढमनोरमा, (प्रथमो भागः) भट्टोजिदीक्षित, सम्पा. – श्रीसीतारामशास्त्री, काशी हिन्दू विश्वविद्यालयः, वाराणसी, वैक्रमाब्द – 2021
  5. भूषणसार-परमलघुमञ्जुषयोः सिद्धान्तानां समीक्षा,डा.राममनोहरमिश्रः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी।
  6. लघुशब्दन्दुशेखरः, नागेशभट्टः, चौखम्बासंस्कृतप्रतिष्ठानदिल्ली – 2001.
  7. लघुशब्देन्दुशेखरः, वाराणसी, चौखम्बा विद्याभवन, हरिनारायण तिवारी, सम्पा. – 2014.
  8. व्याकरणमहाभाष्यम्,चौखम्बा संस्कृतप्रतिष्ठान, दिल्ली, 2021
  9. वाक्यपदीयम् (ब्रह्मकाण्डम्), भर्तृहरिः, चौखम्बा विद्याभवन, वाराणसी, 2006..
  10. वैयाकरणभूषणसारः, कौण्डभट्टः, चोखम्बासंस्कृतसिरीज्, वाराणसी, 1969.
  11. वैयाकरणसिद्धान्तकौमुदी, (संश्रिगिरिधरशर्मा, म. म (मोतीलाल बनारसीदास, देहली, 1997.
  12. वैयाकरणसिद्धान्तकौमुदीतत्त्वबोधिनीसहिता, चौखम्बा विद्याभवन, वाराणसी, 2006.

Publication Details

Published in : Volume 4 | Issue 4 | July-August 2021
Date of Publication : 2021-08-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 48-51
Manuscript Number : SHISRRJ214427
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ0 सन्तोष माझी, "नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 4, pp.48-51, July-August.2021
URL : https://shisrrj.com/SHISRRJ214427

Article Preview