Manuscript Number : SHISRRJ214427
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति
Authors(1) :-डाॅ0 सन्तोष माझी संस्कृतवाङ्मयस्य व्याकरणग्रन्थेषु सूत्रात्मकं पाणिन्युपज्ञमेव सर्वाङ्गपूर्णमुपलभ्यते। इदं हि प्राचीनवाङ्मयस्यापूर्वनिधिरवश्यं परिसेवनीय संस्कृतप्रपञ्चे विहर्तुकामेन। व्याकरणस्यास्य सुन्दरं सुसङ्गतं सूक्ष्मतमं शब्दप्तकाशनक्षमं रचनाविशेषं दर्शं दर्शं च सर्वे विमर्शनचुञ्चवो विद्वांसो मुक्तकण्ठम् एतत्प्रशंसन्ति। व्याकरणमिदं महर्षिः भगवान् पाणिनिः चन्द्रशेखरं भगवन्तं समाराध्य चतुर्दशसूत्राणि ततोऽवाप्य निरमात्। सूक्ष्मविवेचनपरिपक्वज्ञाननिधिना पाणिनिना स्वीये ग्रन्थे तथा सूत्राणि न्यबध्यन्त यथा तेषु असन्दिग्धावाधितसारवद्बहुतरार्थबोधकाल्पाक्षर-युक्तनिरर्थकवर्णरहितानिन्द्यत्वरूपसूत्रलक्षणम् अन्वितं स्यात्। शिष्टप्रयुक्तानां शब्दानामन्वाख्यानाय प्रवृत्तस्य शब्दशास्त्रस्य परिपूर्णता सम्पिपादयिषुः भगवान् पाणिनिः स्वीये अष्टाध्यायीग्रन्थे अनुवृत्त्यपकर्षसिद्धासिद्धत्व-पौर्वापर्यविभागादिकं सर्वं मनस्याकलय्य सूत्राणि जग्रन्थ। लक्ष्यैकचक्षुष्केण महर्षिणा लक्ष्यसिद्धैकहेतोः त्रिवारमसिद्धत्वमनुशिष्टम् षत्वतुकोरसिद्धः (पा.सू . 6.186) असिद्धवदत्राभात् (पा.सू. 6.4.22) पूर्वत्रासिद्धम् (पा.सू 8.2.1) इति।
डाॅ0 सन्तोष माझी सूत्राणि, व्याकरणग्रन्थः, पाणिनिः, सुपः, समासः, नलोपः| Publication Details Published in : Volume 4 | Issue 4 | July-August 2021 Article Preview
सहाध्यापकः, व्याकरणविभागः राष्ट्र्रियसंस्कृतविद्यालयः, तिरुपतिः (आ. प्र.)
Date of Publication : 2021-08-10
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 48-51
Manuscript Number : SHISRRJ214427
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ214427