वैयाकरण न्यायमते धात्वर्थ प्रतिपादनम्

Authors(1) :-डॉ. सांवरिया लाल शर्मा

नैयायिकमते यद्यपि धातोः अर्थः फलव्यापारावेव तथापि तिङर्थः कृतिः एव। ल कर्मणि- इत्यादिसूत्रे कर्तृपदं कर्तृत्वपरं कर्मपदञ्च कर्मत्वपदमिति । परञ्च वैयाकरणाः एतन्निराकुर्वन्ति यतो हि कर्तृत्वं तु कृतिरेव कृतिर्यत्नः। स च धातुवाच्यत्वेन उक्तत्वात् न तत्र तिर्थे शक्तिः अनन्यलभ्यो हि शब्दार्थः इति न्यायात्। किञ्च तिप्रत्ययस्य कर्तरि कर्मणि च शक्तिः । यतोहि "लः कर्मणि च भावे चाऽकर्मकेभ्यः" इति सूत्रे कर्तरि कृत् इत्यतः कर्तरि पदमनुकृष्यते। अतः ‘कर्तरि कृत' इत्यत्र प्रयुक्तस्य कर्तृपदस्य कर्तरि शक्तिः स्वीकृतत्वात्।

Authors and Affiliations

डॉ. सांवरिया लाल शर्मा
व्याकरणाचार्यः, अध्यापक, राजकीय बालिका उच्च प्राथमिक विद्यालय, सदारा केकड़ी , अजमेर, राजस्थान, भारत।

वैयाकरणाः, नैयायिकमते, शक्तिः, कर्तरि, कर्मणि, भावे, तदर्थः, धातुसंज्ञाः, द्वन्द्वः, बहुव्रीहिः।

  1. वाक्यपदीयम् तृतीयकाण्डम् क्रियासमुद्देश: कारिका - २०
  2. वाक्यपदीयम् तृतीयकाण्डम् साधनसमुद्देशः कारिका – ५८
  3. वाक्यपदीयम तृतीयकाण्डम् क्रियासमुद्देशः कारिका – ४
  4. वाक्यपदीयम तृतीयकाण्डम् क्रियासमुद्देशः कारिका - ०१
  5. वाक्यपदीयम् कालसमुद्देशः कारिका
  6. शब्दशक्तिप्रकाशिका धात्वर्थ- ५८
  7. वाक्यपदीयम् कारिका
  8. वैयाकरणभूषणसारः धात्वर्थनिर्णये कारिका - १४
  9. वैयाकरणभूषणसारः धात्वारव्यातार्थनिर्णये कारिका - १५
  10. वाक्यपदीयम द्वितीयकाण्डम् - १८३
  11. वैयाकरणभूषणसार कारिका - १३
  12. वैयाकरणभूषणसारः कारिका - ०१
  13. वैयाकरणभूषणसारः कारिका - ३
  14. वैयाकरणभूषणसार धात्वर्थ कारिका - ४
  15. वैयाकरणभूषणसार धात्वर्थ कारिका -५
  16. वैयाकरणभूषणसार कारिका - ०६
  17. वैयाकरणभूषणसार कारिका - ०७
  18. शब्दशक्तिप्रकाशिका कारिका - ५६
  19. शब्दशक्तिप्रकाशिका कारिका - ५७
  20. शब्दशक्तिप्रकाशिका कारिका -५८
  21. शब्दशक्तिप्रकाशिका कारिका -५६
  22. “कृत्तद्धितसमासाश्च' इति सूत्रमहाभाष्ये, लघुशब्देन्दुशेखरे च ।
  23. वैयाकरणभूषणसारधात्वर्थनिर्णयकारिका-2
  24. वैयाकरणभूषणसारः कारिका सं. 15
  25. वाक्यपदीयम् क्रियासमुदेशः कारिका-04

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 206-222
Manuscript Number : SHISRRJ21445
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. सांवरिया लाल शर्मा, "वैयाकरण न्यायमते धात्वर्थ प्रतिपादनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 1, pp.206-222, January-February.2021
URL : https://shisrrj.com/SHISRRJ21445

Article Preview