Manuscript Number : SHISRRJ21445
वैयाकरण न्यायमते धात्वर्थ प्रतिपादनम्
Authors(1) :-डॉ. सांवरिया लाल शर्मा नैयायिकमते यद्यपि धातोः अर्थः फलव्यापारावेव तथापि तिङर्थः कृतिः एव। ल कर्मणि- इत्यादिसूत्रे कर्तृपदं कर्तृत्वपरं कर्मपदञ्च कर्मत्वपदमिति । परञ्च वैयाकरणाः एतन्निराकुर्वन्ति यतो हि कर्तृत्वं तु कृतिरेव कृतिर्यत्नः। स च धातुवाच्यत्वेन उक्तत्वात् न तत्र तिर्थे शक्तिः अनन्यलभ्यो हि शब्दार्थः इति न्यायात्। किञ्च तिप्रत्ययस्य कर्तरि कर्मणि च शक्तिः । यतोहि "लः कर्मणि च भावे चाऽकर्मकेभ्यः" इति सूत्रे कर्तरि कृत् इत्यतः कर्तरि पदमनुकृष्यते। अतः ‘कर्तरि कृत' इत्यत्र प्रयुक्तस्य कर्तृपदस्य कर्तरि शक्तिः स्वीकृतत्वात्।
डॉ. सांवरिया लाल शर्मा वैयाकरणाः, नैयायिकमते, शक्तिः, कर्तरि, कर्मणि, भावे, तदर्थः, धातुसंज्ञाः, द्वन्द्वः, बहुव्रीहिः। Publication Details Published in : Volume 4 | Issue 1 | January-February 2021 Article Preview
व्याकरणाचार्यः, अध्यापक, राजकीय बालिका उच्च प्राथमिक विद्यालय, सदारा केकड़ी , अजमेर, राजस्थान, भारत।
Date of Publication : 2021-01-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 206-222
Manuscript Number : SHISRRJ21445
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ21445