पाणिनीयव्याकरणस्य वेदाङ्गत्वम्

Authors(1) :-डाॅ0 हरिशंकरमणित्रिपाठी

शब्दानां प्रयोगो वेदे दृश्यते तेषां सर्वेषां शब्दानां निर्वचनं वैदिकैर्धातुभिरेव कक्र्तव्यमित्येष नियमो नास्ति, अपि तु लौकिकसंस्कृतेः प्रसिद्धेभ्यो धातुभ्योऽपि भवति। येषामपि शब्दानां संस्काराय धातवः, पाणिन्यष्टके न व्यपदिष्टास्तेषां व्युत्पत्तये ‘उणादयो बहुलम्’, (3.3.1) इति सूत्रमुपदिष्टम्। इत्त्थं हि लौकिकवैदिकोभयशब्दानां साधुत्वक्षमस्य पाणिनिव्याकरणस्य वेदाङ्गत्वं निष्प्रत्यूहमिति।

Authors and Affiliations

डाॅ0 हरिशंकरमणित्रिपाठी
सहायकप्राध्यापकः, व्याकरणविभागः, जे. एन. एम. संस्कृत महाविद्यालयः, चाईबासा, मण्डलम्-पश्चिमी सिंहभूम, झारखण्डराज्यम्, भारतम्

पाणिनीयव्याकरणम्, शब्दानाम्, निर्वचनम्, धातवः, वेदे, सज्ञा,अह्निम्।

  1. ब्रह्मसूत्रभाष्यम् 1.3.28।
  2. मुण्डकोपनिषद् 1.2.4।
  3. मनु0 अध्याय 2
  4. पाणिनीय शिक्षा 41.42।
  5. महाभाष्यम््, पस्पशाह्निकम् पृष्ठम् 147।
  6. महाभाष्यम् झभ´् 1.1।
  7. शिवमहिम्नस्तोत्रम् - मधुसूदनी टीका।
  8. निरूक्तम् 2.2.6

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 223-226
Manuscript Number : SHISRRJ21446
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ0 हरिशंकरमणित्रिपाठी , "पाणिनीयव्याकरणस्य वेदाङ्गत्वम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 1, pp.223-226, January-February.2021
URL : https://shisrrj.com/SHISRRJ21446

Article Preview