सोमनाथदाशविरचितस्य वंशीविनोदशतकाव्यस्य सामाजिकमध्ययनम्

Authors(1) :-विलता वर्मन्

श्रीमद्भागवते श्रीकृष्णस्य वंश्या वैशिष्ट्यमाधारीकृत्य ‘वेणुगीतम्’ इति दशमसर्गस्य एकविंशतितमोऽध्याये वर्तते। स्तुतिमूलकं वा भक्तिमूलकं शतककाव्यमिदं श्रीकृष्णस्य वंशीमाधारीकृत्य कविना सोमनाथदाशमहाभागेन विरचितमस्ति। तत्र विद्यमानः सामाजिकपक्षः इत्यस्य विचारः मया सुकुमारमतिना विचारितः।

Authors and Affiliations

विलता वर्मन्
शोधच्छात्री, संस्कृतविभागः, हात्मागाँधीकेन्द्रियविश्वविद्यालयः

श्रीकृष्णः‚ सामाजिकः, भक्तिः, वेणुगीतम्, सोमनाथदासः।

  1. अलङ्कारशास्त्रस्येतिहासः, डॉ. जगदीशचन्द्रमिश्रः, चौखम्बा संस्कृत प्रतिष्ठानम्, वाराणसी 1986
  2. अलङ्कारशास्त्रेतिहासः, डॉ. जगदीशचन्द्रमिश्रः, चौखम्बा संस्कृत प्रतिष्ठानम्, वाराणसी 1999
  3. वंशीविनोदः डॉ. सोमनाथदाशः, संस्कृताग्रिमगवेषणाप्रतिष्ठानम्, पुरी उडिशा, 2011
  4. विष्णुपूराणम् व्यासः,गीताप्रेस, गोरखपुरः
  5. संस्कृतसाहित्यस्य इतिहासः प्रो. हरेकृष्णशतपथी किताबमहल, कटक 1998
  6. सरस्वतीकण्ठाभरणम् भोजदेवः डॉ. विश्वनाथगो शास्त्रीपरिमल पब्लिकेसन्, दिल्ली
  7. भक्ति रसायनम्, देवकीनन्दनग्रन्थालयः 1969

Publication Details

Published in : Volume 4 | Issue 6 | November-December 2021
Date of Publication : 2021-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 32-38
Manuscript Number : SHISRRJ21464
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

विलता वर्मन्, "सोमनाथदाशविरचितस्य वंशीविनोदशतकाव्यस्य सामाजिकमध्ययनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 6, pp.32-38, November-December.2021
URL : https://shisrrj.com/SHISRRJ21464

Article Preview