द्वितीयाविभक्त्यर्थप्रबोधः

Authors(1) :-डॉ.नवीनकुमारमिश्रः

अतीवमृदुमनस्कानां संस्कृतानुरागीणाञ्च कृते द्वितीयाविभक्तिपदसहितवाक्यप्रयोगविषयकं विशेषप्रतिपत्तिं वारणायायेदं शोधपत्त्रं मया प्रस्तूयते । जनेषु संस्कृतप्रचारप्रसाराय संस्कृतवीराणां कृते इदं पाथेयं भवति। स्वरादिनिपातमव्ययम् इति सूत्रगतमव्ययानां सार्थसारणीकरणम्। अत्रानेकविधाव्ययानां भेदाः- समुल्लिखिताः सन्ति । छात्रेभ्यःअव्ययान् ज्ञातुमत्र प्रयत्नःविहितः।

Authors and Affiliations

डॉ.नवीनकुमारमिश्रः
संविदाध्यापकः,व्याकरणविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, क.जे.सोमैया.मुम्बईपरिसरः, मुम्बई, भारत।

कारकविभक्तिः-कर्मद्वितीया उपपदविभक्तिः-अभितः,परितः,उभयतः ।

  1. पाणिन्यष्टाध्यायी-पाणिनिमुनिः
  2. काशिकावृत्तिः-जयादित्यवामनौ
  3. व्याकरणमहाभाष्यम्-पतञ्जलिमुनिः
  4. वैयाकरणसिद्धान्तसुधानिधिः-आचार्यश्रीविश्वेश्वरसूरि
  5. वैयाकरणसिद्धान्तकौमुदी-भट्टोजीदीक्षितः
  6. बृहच्छब्देन्दुशेखरः-पं.नागेशः
  7. लघुशब्देन्दुशेखरः- पं.नागेशः
  8. वैयाकरणभूषणसारः-पं.कौण्डभट्टः
  9. शास्त्रार्थरत्नमाला-एन्.एस्.रामानुजताताचार्यः
  10. लघुमञ्जूषा-पं.नागेशः
  11. परमलघुमञ्जूषा-पं.नागेशः
  12. सिद्धान्तकौमुदी-व्याख्याकारः-  डॉ.राममुनिपाण्डेयः
  13. वैयाकरणसिद्धान्तदिग्दर्शनम्-पं.बोधकुमारझाः
  14. अष्टाध्यायी सहजबोधः-डॉ.पुष्पा दीक्षित
  15. अष्टाध्यायी भाष्यप्रथमावृत्तिः-पं.ब्रह्मदत्तजिज्ञासु
  16. अनुवादरत्नाकरः-डॉ.रमाकान्तः
  17. संस्कृतसहचरः-डॉ.राधामोहनः

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-05-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-12
Manuscript Number : SHISRRJ22533
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ.नवीनकुमारमिश्रः, "द्वितीयाविभक्त्यर्थप्रबोधः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 3, pp.01-12, May-June.2022
URL : https://shisrrj.com/SHISRRJ22533

Article Preview