Manuscript Number : SHISRRJ22533
द्वितीयाविभक्त्यर्थप्रबोधः
Authors(1) :-डॉ.नवीनकुमारमिश्रः अतीवमृदुमनस्कानां संस्कृतानुरागीणाञ्च कृते द्वितीयाविभक्तिपदसहितवाक्यप्रयोगविषयकं विशेषप्रतिपत्तिं वारणायायेदं शोधपत्त्रं मया प्रस्तूयते । जनेषु संस्कृतप्रचारप्रसाराय संस्कृतवीराणां कृते इदं पाथेयं भवति। स्वरादिनिपातमव्ययम् इति सूत्रगतमव्ययानां सार्थसारणीकरणम्। अत्रानेकविधाव्ययानां भेदाः- समुल्लिखिताः सन्ति । छात्रेभ्यःअव्ययान् ज्ञातुमत्र प्रयत्नःविहितः।
डॉ.नवीनकुमारमिश्रः कारकविभक्तिः-कर्मद्वितीया उपपदविभक्तिः-अभितः,परितः,उभयतः । Publication Details Published in : Volume 5 | Issue 3 | May-June 2022 Article Preview
संविदाध्यापकः,व्याकरणविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, क.जे.सोमैया.मुम्बईपरिसरः, मुम्बई, भारत।
Date of Publication : 2022-05-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-12
Manuscript Number : SHISRRJ22533
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ22533