कालिदासदृष्ट्या पर्यावरणम्

Authors(1) :-तरूणमण्डलः

सर्वं जगत् भवति नाम पर्यावरणाधीनम्। अर्थात् तेजो वायुः जलं, मृत्तिका, मरुः पर्वताः वनानि वृक्षाः जीवा इत्यादीनि तत्त्वानि सम्मिल्य पर्यावरणं निर्मान्ति। अधुना सम्पूर्णविश्वस्य समक्षं याः समस्याः विद्यन्ते तासु पर्यावरणस्य समस्यायाः - स्थानं प्रमुखतमस्ति। अत एव पर्यावरणसमस्यायाः सीमाङ्कनं किं भविष्यति इति विषयः विचारणीयः। अत एव साहित्यशास्त्रे कविकालिदासेन पर्यावरणविषये किं किं चिन्तितम् इति मनसि निभाल्य मया कालिदासदृष्ट्या पर्यावरणम् इति शीर्षकमाश्रित्य लेखः विलिखितः।

Authors and Affiliations

तरूणमण्डलः
सहकारी अध्यापकः, संस्कृतविभाग :, गुरुदासकलेजः, पश्चिमवङ्गः, भारत।

गोसेवाकार्ये, वृक्षाणां रक्षा, सम्प्रतिकाले पर्यावरणस्थितिः, वर्त्तमानयुगे पर्यावरणप्रदूषणस्य समस्या, वायु प्रदूषणम् किं, पर्यावरणस्य प्रभावः कुप्रभावश्च इत्यादयः।

  1. स्वास्थ्य शिक्षा ओर् पर्यावरण अध्यायनम्, विवेक कुमार सिंहः, के एस के पाब्लिकेशन्
  2. अभिज्ञानशकुन्तलम्, कालिदासः,श्री सत्यनाराणयचक्रवर्ती, संस्कृतपुस्तकभाण्डारः, कोलकाता, 2008
  3. रघुवंशमहाकाव्यम्, कालिदासः, काशीनाथ पाण्डुरङ्ग तुकाराम, जावाजी दादाजी निर्माण सागर प्रेस मुम्बई संस्करण, 1898
  4. कुमारसम्भवम्, कालिदासः, श्रीसुन्दरलाल जैन, मोतिलाल बनारसी दास, दिल्ली 1975
  5. मेघदूतम्, कालिदासः, ज्ञान प्रकाशन, सुभाषबजार मेरठ,. 1888-1889
  6. विक्रमोऽर्वशीयम्, कालिदासः, गोरेश्वर राम चन्द्रकाले, वैभवप्रकाशन एण्ड मुद्रणालय, मुम्बई 1975
  7. मालविकाग्नीमित्रम्, कालिदासः, गोपाल मन्दिर लेन, वाराणसी 1977
  8. मत्स्यपुराणम्,पं श्रीराम शर्मा, संस्कृतिसंस्थान , बेरली
  9. महाभारतम्, वेदव्यासः, गीता प्रेस, गोरखपुरः
  10. रामायणम्, शास्त्रश्रीनिवास, मेहरचन्द्र लक्ष्मणदास, दिल्ली

Publication Details

Published in : Volume 5 | Issue 4 | July-August 2022
Date of Publication : 2022-07-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 13-19
Manuscript Number : SHISRRJ22542
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

तरूणमण्डलः , "कालिदासदृष्ट्या पर्यावरणम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 4, pp.13-19, July-August.2022
URL : https://shisrrj.com/SHISRRJ22542

Article Preview