श्रीलिङ्गराजभक्तिसाहित्येऽलङ्कारा:

Authors(1) :-सुषमा साहुः

श्रीलिङ्गराजभक्तिसाहित्यमित्युक्ते अत्र स्वर्णाद्रिमहोदय:, एकाम्रचन्द्रिका, क्षेत्रद्वये विप्रविलसितम्, श्रीलिङ्गराजायनम् इति चतुर्णां ग्रन्थानामत्र अलङ्कारपर्यालोचनं यथामति क्रियते । एतेषु काव्येषु अनुप्रास:, यमकम्, उपमा, रूपकम्, अर्थापत्ति:, स्वभावोक्ति:, उदात्त:, व्यतिरेक:, अधिकम्, दीपकम्, काव्यलिङ्गम्, सन्देह:, अपह्नुति:, उल्लेख:, अतिशयोक्ति:, कारकदीपकम् इत्यादय: नैके अलङ्कारा: नूपुरझङ्कारवत् साहित्यस्य सौन्दर्यं वर्धयन्ति । एतेषां लक्षणोदाहरणानि अत्र विमृश्यन्ते ।]

Authors and Affiliations

सुषमा साहुः
अनुसन्धात्री, साहित्यविभागः राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः

अनुप्रासः, श्रीलिङ्गराजायनम्, स्वर्णाद्रिमहोदयः, एकाम्रचन्द्रिका, विप्रविलसितम्, वृत्त्यनुप्रासः, उपमा, रूपकम् अर्थापत्तिः, यमकम्, स्वभावोक्ति:, उदात्त:, व्यतिरेक:, अधिकम्, दीपकम्, काव्यलिङ्गम्, सन्देह:, अपह्नुति:, उल्लेख:, अतिशयोक्ति:, कारकदीपकम् ।

1) एकाम्रचन्द्रिका (ओडिआगद्यानुवादसहिता), केदारनाथगवेषणाप्रतिष्ठानम्, केदारगौरीमार्ग:, भुवनेश्वरम् -2, प्रथमसंस्करणम् - 1995 ।

2) कपिलसंहिता, द्वितीयभाग:, सम्पादक: - पण्डितशशिधरमिश्र:, प्रकाशिका - श्रीमती कनकलतामहान्ति:, कावेरा,3ढेङ्कानाल:, प्रथमसंस्करणम् - 1999 ।

3) क्षेत्रद्वये विप्रविलसितम्, आचार्य: विप्रचरणपाठी, प्रकाशिका - श्रीमतीपुष्पाञ्जलीपाठी, मेडिकाल व्याङ्क कलोनी, सैकेण्ड लैन, ब्रह्मपुरम् - 4, गञ्जाममण्डलम्, ओडिशा, संस्करणम्-2004 (अशोकाष्टमी) ।

4) स्वर्णाद्रिमहोदय:, सम्पा. डा.भगवान् पण्डा, केदारनाथगवेषणाप्रतिष्ठानम्, भुवनेश्वरम्, 2002 संस्करणम् ।

5) श्रीलिङ्गराजायनम् (विज्ञानकाण्डम्), रचयिता - गणेश्वरविद्यावाचस्पति:, सम्पादक: अनुवादकश्च - डा.पण्डितभास्करमिश्र:, प्रकाशक: - पण्डितभास्करमिश्र:, पोडापल्ली, पो.मुण्डमरई, गञ्जाममण्डलम्, ओडिशा, संस्करणम् - 2008 ।

6) श्रीलिङ्गराजायनम् (ज्ञानविज्ञानकाण्डसमेतम्), रचयिता गणेश्वरविद्यावाचस्पति:, सम्पादक: - लडुकेश्वरशतपथी, प्रकाशक: - ओडिशासाहित्यैकादमी, भुवनेश्वरम्, प्रथमसंस्करणम् - 1970 ।

7) काव्यप्रकाश: (मम्मट:) – सम्पादक: – डा.श्रीनिवासशास्त्री । रतिरामशास्त्री, साहित्यभण्डार, सुभाषवाजार, मेरठ । 1998 ।

8) काव्यालङ्कार: (भामह:) - सम्पा. डा.रामानन्दशर्मा । प्रकाशक: - चौखम्बा संस्कृत सीरीज् आफिस्, वाराणसी, 221001, 2002 ।

9) कुवलयानन्द: – अप्पय्यदीक्षित: । सम्पादक: – डा.भोलाशङ्करव्यास: । प्रकाशक:- चौखम्बा सुरभारती प्रकाशनम्, के. 37/117, गोपालमन्दिर लैन, पो.ब.न. - 129, वाराणसी । 1956 ।

10) साहित्यदर्पण: – श्रीविश्वनाथकविराज: । व्याख्याकार: – आचार्य: कृष्णमोहनशास्त्री। प्रकाशक: – चौखम्बा संस्कृत सीरीज् आफिस्, पो.व.नं. - 8, वाराणसी - 1 । 1967 ।

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 69-83
Manuscript Number : SHISRRJ22545
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

सुषमा साहुः, "श्रीलिङ्गराजभक्तिसाहित्येऽलङ्कारा: ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 3, pp.69-83, May-June.2022
URL : https://shisrrj.com/SHISRRJ22545

Article Preview