भोजदेवस्य शृङ्गारप्रकाशे उपस्कारस्य वैलक्षण्यम्

Authors(1) :-डॉ0 सर्वेश कुमार शाण्डिल्यः

साहित्यशास्त्रस्य ‘‘शब्दार्थौ सहितौ काव्यम्‘‘ इति आचार्यभामहस्य काव्यलक्षणमधिकृत्य अपरिभाषितान् द्वादश शब्दस्य, द्वादश अर्थस्य च पारिभाषिकशब्दभेदान् तेषां प्रक्रियात्मकं रहस्य´्च विशिष्टेन विवेचनादिकौशलेन उपस्थापयितुं संघटते भोजराजः। एतेषु द्वादशसु विभागेषु सेमेषामेव स्वोपज्ञरूपेण प्रज्ञासन्धानेन परिभाषासु निबध्नाति उदाहरणैश्च पुपोषति भोजः। आदौ प्रकृतिप्रत्ययादीनां विवेचनात्परम् अपरिभाषितभेदं उपस्कारशब्दं प्रकाशयति भोजदेवः। अत्र विवेचनप्रक्रियायाः माहात्म्येन द्रुतमेव हृदयं परिस्पन्दते, भूयांसि अप्राप्तानि तत्त्वानि तथ्यानि च साक्षात्कृतानि शृङ्गारप्रकाशे।

Authors and Affiliations

डॉ0 सर्वेश कुमार शाण्डिल्यः
असिस्टेण्ट प्रोफेसरः, संस्कृतविभागः, दयानन्द वैदिक कॉलेज उरई, जालौन,उत्तर प्रदेश, भारत।

प्रकृतिः, प्रत्ययः, 12 शब्दभेदाः, उपस्कारः, गुणाधानम्, उपसर्गः, उपग्रहः, आगमः, लोपः, वर्णविकारः, विकरणं, संस्कारः इत्यादयः।

  1. काव्यालङ्कारः, 1.16 आचार्यो भामहः, हिन्दी भाष्यकारः साहित्यवारिधिः रामानन्द शर्मा, चैखम्भा संस्कृत सीरीज आफिस, वाराणसी 2013
  2. वक्रोक्तिजीवितम्, आचार्यः राजानकः कुन्तकः, व्याख्याकारः श्री राधेश्याम मिश्रः, चैखम्भा संस्कृत संस्थानम् वाराणसी
  3. शृङ्गारप्रकाशः, 11.356 पृ0 675, आचार्यभोजदेवः, सम्पादकौ सनातनकविः महामहोपाध्यायः रेवाप्रसादो द्विवेदी, प्रो0 सदाशिवकुमारो द्विवेदी च इन्दिरागान्धी राष्ट्रियकलाकेन्द्रम् नईदिल्ली, 2007
  4. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0 03
  5. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0 03
  6. महाभाष्य-वार्तिकम् 1.137-9 महर्षिपतञ्जलिः, टीकाकारः सम्पादकश्च प्रो0 हरिनारायणः तिवारी, चैखम्भा विद्याभवनम् वाराणसी 2014
  7. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/62
  8. वी0राघवन् शृङ्गारप्रकाशः पृ0/67 सम्पादकः वी0राघवन् महोदयः, वर्षम् 1962
  9. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/62
  10. तत्रैव पृ0/63
  11. उपसर्गाः क्रियायोगे इति सूत्रम् अष्टाध्यायी 4.59
  12. मुक्तबोधटीकायां दुर्गादासः
  13. अष्टाध्यायी 4.29, महर्षिपाणिनिः, सम्पादकः खेमराजः श्रीकृष्णदासः, श्रीवेङ्कटेश्वर मुद्रणालयः, संवत् 1954
  14. अष्टाध्यायी 1.123
  15. अष्टाध्यायी 4.34
  16. अष्टाध्यायी 4.38
  17. मेदिनीकोशः 145/2-3
  18. अष्टाध्यायी /1.44
  19. अष्टाध्यायी 1.71-72
  20. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/63
  21. अष्टाध्यायी 1.2
  22. अष्टाध्यायी 1.9
  23. नैषधीयचरितम् 3/67 महाकविः श्रीहर्षः, व्याख्याकारः डॉ0 देवर्षि सनाढ्य शास्त्री, चैखम्भा कृष्णदास अकादमी वाराणसी, 2005
  24. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/63
  25. इङिकावध्युपसर्गतो न व्यभिचरितः। लघुसिद्धान्तकौमुदी (गीताप्रेस गोरखपुर, प्रकाशनम्) वार्तिकम् पृ0 106
  26. अष्टाध्यायी 1.9
  27. अष्टाध्यायी 100
  28. धातुपाठः 1084 महर्षिपाणिनिः,
  29. काशिका 1.1 आचार्यो वामनजयादित्यः, पाणिनी-अष्टाध्यायीसूत्रवृत्तिः, व्याख्याकारः श्रीनारायणमिश्रः, चैखम्भा प्रकाशनम् वाराणसी 2008
  30. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/63
  31. अष्टाध्यायी 3.65
  32. अष्टाध्यायी 4.1
  33. अष्टाध्यायी 4.81
  34. उणादिसूत्रम् (अष्टाध्यायी) महर्षिपाणिनिः
  35. महाभाष्यम् पश्पशाह्निकम्
  36. नलचम्पू 6 महाकविः त्रिविक्रमभट्टः, व्याख्याकारः डॉ0 परमेश्वरदीन पाण्डेयः, चैखम्भा सुरभारती प्रकाशनम् वाराणसी 2014
  37. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/63
  38. अष्टाध्यायी 3.89
  39. अष्टाध्यायी 2.77
  40. अष्टाध्यायी 1.100
  41. अष्टाध्यायी 2.77
  42. वेणीसंहारः 10 कविवरः भट्टनारायणः, संस्कृतव्याख्याकारः पं0 रामदेवझा मैथिलः, चैखम्भा अमरभारती प्रकाशनम् वाराणसी सं0 2039
  43. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/63
  44. ब्रुवः पञ्चानामादित आहो ब्रुवः इति सूत्रेण (अष्टाध्यायी 4.84)
  45. अष्टाध्यायी 4.37
  46. अष्टाध्यायी 4.42
  47. अष्टाध्यायी 3.79
  48. अष्टाध्यायी 3.157
  49. पाणिनीयशिक्षा 52, आचार्यः पाणिनिः, व्याख्याकारः शिवराज आचार्यः कौण्डिन्न्यायनः, चैखम्भा विद्याभवनम् वाराणसी 2012
  50. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/63
  51. अष्टाध्यायी 2.35
  52. अचिश्नुधतुभु्रवां य्वोरियङुवङौ इति सूत्रम् अष्टा0 6.4.77
  53. काशिका 1.54
  54. अष्टाध्यायी 1.46
  55. शिशुपालवधम् 38, महाकविः माघः, सम्पादकः साहित्योपाध्याय वेताल श्रीअनन्तरामशास्त्री, चैखम्भा संस्कृत सीरीज ,वाराणसी 1984
  56. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/63
  57. अष्टाध्यायी 1.33
  58. अष्टाध्यायी 3.93
  59. अष्टाध्यायी 1.44
  60. अष्टाध्यायी 4.102
  61. अष्टाध्यायी 4.102
  62. रघुवंशम् 3, महाकविः कालिदासः, कालिदास ग्रन्थावली, सम्पादकः अनुवादकश्च ‘‘सनातनकवि‘‘ प्रो0 रेवाप्रसादो द्विवेदी, कालिदास-संस्कृत-अकादमी, उज्जयिनी 2008
  63. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/63
  64. काशिका 3.43
  65. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/64
  66. अष्टाध्यायी 1.104
  67. अष्टाध्यायी 1.2
  68. अष्टाध्यायी 1.129
  69. अष्टाध्यायी 1.75
  70. अष्टाध्यायी 1.1
  71. अष्टाध्यायी 1.12
  72. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0 64
  73. उत्तरमेघः 83 प्रक्षिप्तः श्लोकः, कालिदास-ग्रन्थावली, सम्पादकः महामहोपाध्यायः ‘सनातनकविः‘‘ प्रो0 रेवाप्रसाद द्विवेदी
  74. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/64
  75. तत्रैव
  76. वेणीसंहारः 15, कविः भट्टनारायणः
  77. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/64
  78. नैषधीयचरितम्, 1.135
  79. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/64
  80. पूर्वमेघः 10 महाकविः कालिदासः, कालिदास-ग्रन्थावली, सम्पादकः ‘सनातनकविः महामहोपाध्यायः‘‘ प्रो0 रेवाप्रसाद द्विवेदी
  81. अभिज्ञानशाकुन्तलम् 10 महाकविः कालिदासः, व्याख्याकारः डॉ0 गंगासागर रायः, चैखम्भा संस्कृतभवनम् वाराणसी, 2005 ई0
  82. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/64
  83. अभिज्ञानशकुन्तलम् 1 महाकविः कालिदासः,
  84. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/64
  85. मृच्छकटिकम् 13, महाकविः शूद्रकः, व्याख्याकारः प्रो0 जयशंकरलाल-त्रिपाठी, चैखम्भा कृष्णदास अकादमी वाराणसी, 2010
  86. शृङ्गारप्रकाशः प्रथमप्रकाशः पृ0/64
  87. महाभाष्यम् 1.22 वा0 2
  88. तत्रैव 2.42(12)
  89. तत्रैव 1.87(18)
  90. तत्रैव 1.89(1)
  91. वी0राघवन् शृङ्गारप्रकाशः पृ0/67
  92. महाभाष्यम् 1.87(3)
  93. तत्रैव 1.1-12(3-9)
  94. वी0राघवन् शृङ्गारप्रकाशः पृ0/68

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 88-100
Manuscript Number : SHISRRJ225461
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ0 सर्वेश कुमार शाण्डिल्यः , "भोजदेवस्य शृङ्गारप्रकाशे उपस्कारस्य वैलक्षण्यम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 3, pp.88-100, May-June.2022
URL : https://shisrrj.com/SHISRRJ225461

Article Preview