काव्यप्रयोजनविमर्शः

Authors(1) :-आयुष दीक्षित

काव्यप्रयोजनान्येतानि प्रमुखप्राचीनसाहित्यकारैः उपस्थापितानि। अत्र केचिद् कविसम्बद्धप्रयोजनव्यवस्थां विधास्यन्ति, केचित्तु सामाजिकाय प्रयोजनमुपस्थापयन्ति। केचित्तूभयत्र प्रयोजनव्यवस्थां कुर्वन्ति। अनुशीलनेनानेन ज्ञायते यत् प्रधानरुपेण आनन्दप्राप्तिः एव प्राचीनालङ्कारशास्त्रिषु काव्यप्रयोजनं, चतुर्वर्गफलप्राप्तिस्तु अस्ति।

Authors and Affiliations

आयुष दीक्षित
शोधच्छात्रः, केन्द्रीय संस्कृत विश्वविद्यालयः, भोपाल परिसरः,भारत।

काव्यम्, प्रयोजनम्, भरतमुनिः, भामहः, आचार्यवामनः, यशप्राप्तिः, धनप्राप्तिः, व्यवहारज्ञानम्।

  1. नाट्यशास्त्र : 1.113-15
  2. काव्यालंकार: 12
  3. काव्यादर्श: प्रथम परिच्छेद 1/4
  4. काव्यालंकारसूत्रवृत्तिः 1/3
  5. काव्यालंकार : 1
  6. सरस्वतीकण्ठाभरण :2
  7. नाट्यदर्पण: 5
  8. ध्वन्यालोक : 1-16
  9. वक्रोक्ति जीवितम् 3-5
  10. काव्यप्रकाश : 1.2
  11. साहित्यदर्पण : 1.2
  12. रसगंगाधर: प्रथम आनन पृष्ठ 9

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 124-127
Manuscript Number : SHISRRJ225466
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

आयुष दीक्षित , "काव्यप्रयोजनविमर्शः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 3, pp.124-127, May-June.2022
URL : https://shisrrj.com/SHISRRJ225466

Article Preview