आचार्यरमाशङ्करमिश्रस्य सारस्वतपरिचयश्च

Authors(1) :-अमितोषमिश्रः

आचार्यरमाशङ्करमिश्रस्य जन्म उत्तरप्रदेश राज्यस्य प्रतापगढ़जनपदे लालगंज-अझाराग्रामे मार्चमासस्य तृतीयदिनाङ्के 1948 ईसवीये जातम्। तस्य पितुः नाम आचार्यशिवप्रसादमिश्रः आसीत्। तेन प्रयागविश्वविद्यालयतः 1970तमे वर्षे प्रथमश्रेण्यां परास्नातकपरीक्षा समुत्तीर्णा, प्रथमश्रेण्याम् आचार्यपरीक्षा'समुत्तीर्णा। अनेन काव्यशास्त्रे शोधकार्यं कृत्वा`पीएचडी'इति उपाधिः प्राप्तः।

Authors and Affiliations

अमितोषमिश्रः
शोधच्छात्रः, साहित्यविभागः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः,वाराणसी, उत्तरप्रदेशः

आचार्यरमाशङ्करमिश्रः, उपाधिः, समुत्तीर्णा, मारुतिचरितम्, ग्रन्थाः, काव्यम्।

1-श्रीकरपात्रपूजाञ्जलिः, वर्षम्-1977, प्रकाशनम्-अखिलभारतीयरामराज्यपरिषत् दुर्गाकुण्डम् वाराणसी।

2-मारुतिचरितम्, वर्षम् 1977, प्रकाशनम्-अज्झारा लालगंज, प्रतापगढ़जनपदम्।

3-आवन्तिकम्, वर्षम् 1976, प्रकाशनम्-शैलजाप्रकाशनं अज्झारा लालगंज, प्रतापगढ़जनपदम्।

4-चिन्तनश्रीः, वर्षम्-2009, प्रकाशनम्-प्रकाशनविभागः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी।

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 165-166
Manuscript Number : SHISRRJ225473
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

अमितोषमिश्रः, "आचार्यरमाशङ्करमिश्रस्य सारस्वतपरिचयश्च ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 3, pp.165-166, May-June.2022
URL : https://shisrrj.com/SHISRRJ225473

Article Preview