शिक्षाक्षेत्रे संस्कृतभाषाधिगमे प्रचारप्रसारमाध्यमानाम् उपयोगिता

Authors(1) :-दीपान्विता दास

मानवस्याधिगमप्रक्रिया जन्मतः एव भवति। अतः अधिगमः मानवजीवने आजीवनं भवतीति कथने नातिशयोक्तिः। अधिगमाय न कोऽपि निश्चितः समयः, न किञ्चित् निश्चितं स्थानं भवति। मानवः सर्वदा सर्वत्र च कथञ्चित् अधिगमं प्राप्नोति। न केवलं शिक्षासंस्थाभ्यः अपि च परिवारात्, सामाजिकसंस्थाभ्यः,अनुभवेन वा व्यवहारे जायमानशश्वतरुपपरिवर्तनमेव। आवश्यकता प्रवृत्तेः कारणं भवति। सुखदुःखानुभवानां प्रवृत्तिनिवृत्तीनाम् उपायान्वेषणप्रक्रियया नूतनविषयान् अधिगच्छन्ति चेत् सा एव अधिगमप्रक्रिया इति। अतः एतेषां विषये यानि उपकरणानि अस्माभिः प्राप्यन्ते तान्याधारकृत्य शोधलेखः अयं मया सारल्येन विरच्यते।

Authors and Affiliations

दीपान्विता दास
शोधश्छात्रा, शिक्षाविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः‚ भारत।

संस्कृतभाषाधिगमः- सङ्गणकम्, दूरदर्शनम् ,अन्तर्जालम्, आकाशवाणी,संस्कृतमासिका वार्तापत्रिका च , चलचित्रम् ,नाटकम् ,संस्कृतसम्भाषणशिबिरम् इत्यादयः।

  1. शैक्षिक तकनीकी एवं प्रबन्ध – जे. सी. अग्रवाल – आगरा – 2 – 2003.
  2. Educational Technology, Management and Evaluation – J.C. Aggarwal – 2005.
  3. शिक्षा मनोविज्ञान – एस. पी. कुलश्रेष्ठ – मेरठ – 2006 .
  4. अधिगम एवं विकास के मनोवैज्ञानिक आधार – डाँ. आर. ए. शर्मा – मेरठ – 2009.
  5. शिक्षण अघिगम का मनोविज्ञान – प्रो. सुदेश भटनागर & सुरेश जोशी – मेरठ – 2010.
  6. शिक्षामनोविज्ञानम् – पि. नागमुनिरेड्डि – राष्ट्रियसंस्कृतविद्यापीठम्- 2011.
  7. शैक्षिक प्रौदोगिकी एवं कक्षा-कक्ष प्रबन्ध - डाँ. सूर्यदेव गुप्ता, प्रो. एम.पी.सिंह त्यागी, ओंकार सिंह त्यागी – जयपुर – 2012.

Publication Details

Published in : Volume 5 | Issue 4 | July-August 2022
Date of Publication : 2022-07-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 47-50
Manuscript Number : SHISRRJ22550
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

दीपान्विता दास, "शिक्षाक्षेत्रे संस्कृतभाषाधिगमे प्रचारप्रसारमाध्यमानाम् उपयोगिता ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 4, pp.47-50, July-August.2022
URL : https://shisrrj.com/SHISRRJ22550

Article Preview