पण्डितशिवसागरत्रिपाठिमहोदयस्य सारस्वतकृतय: लेखनानि च

Authors(1) :-कमलिनीमहारणा

प्रो.शिवसागरत्रिपाठिमहोदयै: “संस्कृत काव्य कल्लोलिनी”, “आचार्य विद्यासागर ग्रन्थावली परिशीलन”, “श्रीरामचन्द्रायणे सुन्दरकाण्डम्”, “आचार्यप्रज्ञा”, “पूजापद्धति:”, “वीर काव्यों में उपलब्ध निर्वचनों का अध्ययन”, “संवीक्षा”, “ललितायनम्” (अभिनन्दग्रन्थ:), “भीष्मावतार सन्त सैन चरित”, “स्वातन्त्र्यपञ्चाशिका”, “सुबोधपूजापद्धति:”, इत्यादीनां पत्रिकाणां ग्रन्थानाञ्च रचयितृरूपेण प्रसिद्धोऽस्ति । एतेषु सर्वेषु अपि ग्रन्थेषु काव्येषु वा “भ्रष्टाचारसप्तशती” इति काव्यस्य समीक्षा अस्य शोधप्रबन्धस्य प्रमुखं लक्ष्यं भवति । अस्य विशिष्टतया कथावस्तुन: परिचय: अग्रिमाध्यायेषु क्रियते ।

Authors and Affiliations

कमलिनीमहारणा
शोधच्छात्रा, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः,भारत।

प्रो.शिवसागरत्रिपाठिमहोदयः, ललितायनम् संवीक्षा, काव्यम्, पण्डित:|

  1. भ्रष्टाचारसप्तशती – डा.शिवसागरत्रिपाठी, जगदीशसंस्कृतपुस्तकालयः, झालानियों का रास्ता, किशनपोल बाजार, जयपुरम्, राजस्थानम् । संस्करणम् – 2005 ।
  2. शिवायनम् – महामहोपाध्याय आचार्य डॉ.शिवसागरत्रिपाठी अभिनन्दन ग्रन्थ, सम्पादकः – डॉ.पी.सी.जैन, रूपाङ्कनं मुद्रण् – कुमार एण्ड कम्पनी, जयपुरम् ।

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-09-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-08
Manuscript Number : SHISRRJ22551
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

कमलिनीमहारणा, "पण्डितशिवसागरत्रिपाठिमहोदयस्य सारस्वतकृतय: लेखनानि च ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 5, pp.01-08, September-October.2022
URL : https://shisrrj.com/SHISRRJ22551

Article Preview