Manuscript Number : SHISRRJ22551
पण्डितशिवसागरत्रिपाठिमहोदयस्य सारस्वतकृतय: लेखनानि च
Authors(1) :-कमलिनीमहारणा प्रो.शिवसागरत्रिपाठिमहोदयै: “संस्कृत काव्य कल्लोलिनी”, “आचार्य विद्यासागर ग्रन्थावली परिशीलन”, “श्रीरामचन्द्रायणे सुन्दरकाण्डम्”, “आचार्यप्रज्ञा”, “पूजापद्धति:”, “वीर काव्यों में उपलब्ध निर्वचनों का अध्ययन”, “संवीक्षा”, “ललितायनम्” (अभिनन्दग्रन्थ:), “भीष्मावतार सन्त सैन चरित”, “स्वातन्त्र्यपञ्चाशिका”, “सुबोधपूजापद्धति:”, इत्यादीनां पत्रिकाणां ग्रन्थानाञ्च रचयितृरूपेण प्रसिद्धोऽस्ति । एतेषु सर्वेषु अपि ग्रन्थेषु काव्येषु वा “भ्रष्टाचारसप्तशती” इति काव्यस्य समीक्षा अस्य शोधप्रबन्धस्य प्रमुखं लक्ष्यं भवति । अस्य विशिष्टतया कथावस्तुन: परिचय: अग्रिमाध्यायेषु क्रियते ।
कमलिनीमहारणा प्रो.शिवसागरत्रिपाठिमहोदयः, ललितायनम् संवीक्षा, काव्यम्, पण्डित:| Publication Details Published in : Volume 5 | Issue 5 | September-October 2022 Article Preview
शोधच्छात्रा, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः,भारत।
Date of Publication : 2022-09-05
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-08
Manuscript Number : SHISRRJ22551
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ22551