वासवदत्तायां नारीत्वम्

Authors(1) :-Sraboni Tudu

समाजे नारीणां स्थानं देवीतुल्या आसीत्। यतो हि नारीणां गौरवचर्चा रामायणादौ सर्वत्र कृता अस्ति। वैदिकवाङ्मयानुशीलनेन ज्ञायते यत् पुराकालादेव नारीणां स्थानमभ्यर्हितमतीव गौरवास्पदमासीत्। ऋषिका, गृहिणी, गृहस्वामिनी, माता, भगिनी, पुत्री इत्यादिभिः विशेषणपदैः समलंक्रियते स्म। सा सर्वक्षेत्रेषु कुशला भवति स्म। यथा रामायणे कविना सीतायाः सखीनाञ्च चरित्रविवरणैः तत्कालीननारीजीवनं वर्णितम्।

Authors and Affiliations

Sraboni Tudu
Assistant Professor, Department of Sanskrit, Durgapur Women's College, West Bengal, India

स्त्री, स्त्रीणां प्रधानधर्मः, आत्मा , वासवदत्ता, गुणग्राहिणी, निष्कपटपूर्णा नायिका , प्रत्युत्पन्नमतिः, दयालुता इत्यादयः।

  1. अमरकोशः,रामाश्रमी टीकासहित, चौखम्बासंस्कृतसीरीज आफिस, वाराणसी,1970
  2. मनुस्मृतिः, मोतीलाल बनारसीदास-दिल्ली,1983
  3. रामायणम्, वाल्मीकिः (अनुवादक -  दासमार्कण्ड), भूवनेश्वरम्, 1997
  4. श्रीमद्रामायणम्- वाल्मीकिः गीताप्रेस् गोरख्पुर् विक्रम सं. 2010
  5. स्वप्नवासवादत्ता, भासः मोतीलाल बनारसीदास-दिल्ली,1983

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-10-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 65-70
Manuscript Number : SHISRRJ225515
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Sraboni Tudu, "वासवदत्तायां नारीत्वम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 5, pp.65-70, September-October.2022
URL : https://shisrrj.com/SHISRRJ225515

Article Preview