परिणयकाव्यपरम्परायां कालिन्दीपरिणयमहाकाव्यस्य स्थानम्

Authors(1) :-सञ्जिता पाञ्जा

सुविस्तृतायां संस्कृतकाव्यरचनापरम्परायां नानाविधानानि काव्यानि समुपलभ्यन्ते। तेषु दूतकाव्यानि, विलासकाव्यानि, लहरीकाव्यनि, चरितकाव्यनि, विजयकाव्यानि, परिणयकाव्यप्रमुख्यानि। यद्यपि परिणयकाव्यानां सूदीर्घा सूची नैव प्राप्यते, तथापि चक्रकविना प्रणीतं जानकीपरिणयकाव्यमारभ्य डा᳴.जयमन्तमिश्रप्रणीतं कालिन्दीपरिणयपर्यन्तं परिणयकाव्यपरम्परामनुसृत्य शोधपत्रमिदं प्रकल्पितम्।

Authors and Affiliations

सञ्जिता पाञ्जा
शोधच्छात्रा, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, भारत।

परिणयकाव्यपरम्परा, पार्वतीपरिणयम्, सुभद्रापरिणयम्, वासन्तिकापरिणयम् वल्लीपरिणयम्, अनुमितिपरिणयम्, कालिन्दीपरिणयम्, डा᳴. जयमन्तमिश्रः इत्यादयः।

  1. उपाध्यायः बलदेव, संस्कृत साहित्य का इतिहास, चौखम्बा सुरभारती प्रकाशन्, वाराणसी, 1968 ई.
  2. उपाध्यायः रामजी, आधुनिक संस्कृत – नाटक, भाग-2, चौखम्बा विद्याभवन, वाराणसी, पूनर्मुद्रण्, 2014 ई.
  3. उपाध्यायः रामजी, आधुनिक संस्कृत–नाटक, भाग-1, संस्कृत-परिषद्, सागरविश्वविद्यालयः, सागर, 1868ई.
  4. डा᳴. वैस अरुणा कुमारी, अर्वाचीन संस्कृत साहित्य की काव्यशास्त्रीय अध्ययन, दुर्गा पाब्लिकेशन्स, दिल्ली, 2011 ई.
  5. त्रिपाठी राधावल्लभ, संस्कृत साहित्य का समग्र इतिहास, प्रथम & द्वितीय खण्ड, जैन अमर प्रिंटिं प्रेस, दिल्ली, प्रथम संस्करण, 2018 ई.
  6. मिश्रः महामहोपाध्यायः डा᳴ जयमन्त (ग्रन्थकारः), कालिन्दीपरिणयमहाकाव्यम्,  इन्दिरा प्रकाशनम्, हनुमानगञ्जः, मिश्रटोला दरभंगा (विहार-846604),  प्रथमं संस्करणम्, 2009ई.
  7. मुखोपाध्यायः विमलाकान्त (सं), साहित्यदर्पणः, संस्कृत पुस्तक भाण्डार, 38 विधान सरणी, कलकाता-700006, द्वितीयं संस्करणम्, 2013 ई.
  8. Satapathy Harekrishna (General Editor), Dr. K Suryanarayana (Editor), 20th Century Sanskrit Poeties and their Contribution, Vol-I & II, Prof. Ranganatha (Author), Rashtriya Sanskrit Vidyapeetha, Tirupati, 2010 B.C.

Publication Details

Published in : Volume 5 | Issue 4 | July-August 2022
Date of Publication : 2022-07-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 66-73
Manuscript Number : SHISRRJ225562
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

सञ्जिता पाञ्जा, "परिणयकाव्यपरम्परायां कालिन्दीपरिणयमहाकाव्यस्य स्थानम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 4, pp.66-73, July-August.2022
URL : https://shisrrj.com/SHISRRJ225562

Article Preview