पाणिनीय परिभाषा स्वरूप विवेचनम्

Authors(1) :-डॉ. सत्य प्रियः

सूत्रभेदेषु अन्यतमा परिभाषा, सा एवात्र चर्चयितव्या। परिभाषा शब्दस्तावत्‍ परितो भाष्यते कार्यमनया सा परिभाषेति कथ्यते। परिभाषाञ्यानं विना व्याकरणशास्त्रस्य अनेकातिविशिष्टरहस्यानां बोधः न भवितुमर्हति। इह व्याकरणशास्त्रे परिभाषाशब्दोऽयं योगरूढ्या कंचिद्विशिष्टार्थमेवावबोधयति। सामान्यतः कथ्यते यत्‍ येन सूत्रेण वाक्येन वा अनियमप्रसंगेषु कश्चिद्‍ नियमः विधीयते, तदेव सूत्रं वाक्यं वा परिभाषानाम्ना कथ्यते। इह व्याकरणशास्त्रे परिभाषाणां बहुशः प्रयोगः भवति। इत्थं अस्याः महत्वम्‍ उपयोगित्वं वा स्पष्टमेव। अस्मादेव विषयोऽयं पत्रेऽस्मिन्‍ विस्तरेण चर्च्यते ।

Authors and Affiliations

डॉ. सत्य प्रियः
सहायक प्रध्यापकः, संस्कृत विभागः, जम्मू विश्वविद्यालयः, जम्मू, जम्मू कश्मीर।, भारत।

परिभाषाप्रयोगः, सूत्रम् पाणिनीय व्याकरणम् बोधः नियमः वाक्यम्।

  1. पारिभाषिकः, आचार्य प्रद्युम्नः, राम लाल कपूर ट्र्स्ट, रेवली, सोनीपत, हरियाणा, 2014
  2. पाणिनीय अष्टाध्यायी, राम लाल कपूर ट्र्स्ट, रेवली, सोनीपत, हरियाणा, 2018
  3. महाभाष्य, पतंजलि, (प्रदीप-कैयट) गुरुकुल झज्जर, हरियाणा, 2020 वि. सं.
  4. काशिका, वामन-जयादित्य, चौखम्बा संस्कृत पुस्तकालय, वाराणसी, 1954
  5. वाक्यपदीयम्‍, द भारतीय विद्या प्रकाशन, नई दिल्ली, वि. सं 2066
  6. पाणिनीय शिक्षा, मोती लाल बनारसी दास, नई दिल्ली-11007, 2005
  7. मनुस्मृति, आर्ष साहित्य प्रचार ट्र्स्ट, खारि बावली, नई दिल्ली-
  8. पारिभाषिक, (हिन्दी व्याख्या) स्वामी दयानन्द सरस्वती, आर्ष साहित्य प्रचार मण्डल, नई दिल्ली
  9. वायु पुराण, श्रीराम शर्मा आचार्य, संस्कृति संस्थान, बरेली, सन्‍ 1969

Publication Details

Published in : Volume 5 | Issue 6 | November-December 2022
Date of Publication : 2022-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-10
Manuscript Number : SHISRRJ22561
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. सत्य प्रियः, "पाणिनीय परिभाषा स्वरूप विवेचनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 6, pp.01-10, November-December.2022
URL : https://shisrrj.com/SHISRRJ22561

Article Preview