Manuscript Number : SHISRRJ22562
पाणिनीयकाशकृत्स्नधातुपाठयोः अदादिजुहोत्यादिगणधातूनां तुलना
Authors(1) :-कोङ्क कुमारस्वामि संस्कृतजगति लौकिकवैदिकशब्दानामनुगुणं तत्तद्व्याकरणधातुपाठादयोश्च तत्तत्कालेषु प्रसिद्धाः जाताः। सर्वान्ते पाणिनीयव्याकरणम्, धातुपाठश्च सर्वसम्मतत्वेन विराजेते। पाणिनीयधातुपाठात् पूर्वमपि स्थितेषु धातुपाठेषु काशकृत्स्नधातुपाठः अन्यतमः। एतयोस्तुलनया ज्ञायन्ते प्रयुक्ताः तत्तत्कालिकलौकिकधातवः। अतोऽत्र पाणिनीयकाशकृत्स्नधातुपाठयोः अदादिजुहोत्यादिगण धातूनां तुलनात्र विहिता। वस्तुतः पाणिनीयधातुपाठे अदादिगणः, जुहोत्यादिगणः पाथक्येन पठितः, काशकृत्स्नधातुपाठे तु जुहोत्यादिगणः अदादिगणान्तर्भूतो वर्तते । अत्र अदादिजुहोत्यादिगणधातुनां तुलनां कृत्वा ईषत्समानाः धातवः इति विभज्य तत्रस्थानां धातूनां मूलधात्वर्थनिर्देशानुबन्धवर्ण- वर्तमानकालिकरूपादिषु भेदाः सविवरणं स्पष्टीकृताः। ततः परं केवलं काशकृत्स्नधातुपाठे एव पठिताः धातवः काशकृत्स्नधातुव्याख्यानुगुणं व्याख्याताः। अवशिष्टाः धातवः मूलधात्वर्थनिर्देशवर्तमानकालिकरूपदृष्ट्या समानास्सन्ति।
कोङ्क कुमारस्वामि मूलधातुः, धात्वर्थनिर्देशः, वर्तमानकालिकरूपम्, अनुबन्धवर्णः, अदादिगणः, जुहोत्यादिगणः, काशकृत्स्नधातुव्याख्यानम्, ईषत्समानाः धातवः, केवलकाशकृत्स्नधातवः, विविधधातव इत्यादयः। Publication Details Published in : Volume 5 | Issue 6 | November-December 2022 Article Preview
शोधच्छात्रः, व्याकरणविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, भारत।
Date of Publication : 2022-11-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 11-17
Manuscript Number : SHISRRJ22562
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ22562