व्याकरणशास्त्रे परिभाषाणां स्वरूपं महत्वञ्च

Authors(1) :-डॉ. कैलाशचन्द्रसैनी

शास्त्रशेषकथने ताः परिभाषाः निरूप्यन्ते याः पूर्वोक्तप्रकरणद्वये निरुपितावशिष्टाः वर्तन्ते । एवं श्रीमता नागेशभट्टेन परिभाषेन्दुशेखरे परिभाषाविषयकं सर्वसिद्धान्तं सम्यक् समीक्ष्य यथार्थपर्यालोचनपूर्वकं सविशदं तत्स्वरूपम् उपस्थापितम् ।

Authors and Affiliations

डॉ. कैलाशचन्द्रसैनी
सहायकाचार्यः, शिक्षाशास्त्रम्, केन्द्रीयसंस्कृतविश्वविद्यालयः,जयपुरपरिसरः, जयपुरम्।, भारत।

परिभाषाः, महाभाष्यम्, प्रक्रियाग्रन्थः, मञ्जूषा, पाणिनि, व्याकरणशास्त्रम्।

  1. वैयाकरणसिद्धान्तकौमुदी, सं. गिरिधर शर्मा, मोतीलाल बनारसी दास प्रकाशन, वाराणसी।
  2. परिभाषेन्दुशेखरम् (भूति टीका) सं. एस. तात्याचार्य, चौखम्भा सुरभारती प्रकाशन, वाराणसी।
  3. परिभाषेन्दुशेखरम् (हिन्दी व्याख्या) आचार्य विश्वनाथमिश्रः, चौखम्बा सुरभारती प्रकाशन, वाराणसी।
  4. महाभाष्यम्, पतञ्लजी, चौखम्भा सुरभारती प्रकाशन, वाराणसी।
  5. परमलघुमञ्जुषा, सं. जयशंकरलाल त्रिपाठी, चौखम्बा प्रकाशन, वाराणसी।
  6. वैयाकरणसिद्धान्तकौमुदी, (बालमनोरमा टीका) सं. गिरिधर शर्मा, मोतीला
  7. ल बनारसी दास प्रकाशन, वाराणसी।
  8. वैयाकरणभूषणसारः, कौण्डभट्ट, चौखम्बा प्रकाशन, वाराणसी।

Publication Details

Published in : Volume 5 | Issue 6 | November-December 2022
Date of Publication : 2022-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 65-69
Manuscript Number : SHISRRJ22568
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. कैलाशचन्द्रसैनी, "व्याकरणशास्त्रे परिभाषाणां स्वरूपं महत्वञ्च ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 6, pp.65-69, November-December.2022
URL : https://shisrrj.com/SHISRRJ22568

Article Preview