साहित्यशास्त्रे लक्षणावैशिष्ट्यम्

Authors(1) :-राजश्रीचट्टोपाध्याय

सर्वोऽपि हि लोकव्यवहारः शब्दाधीनो यतः सर्वोऽपि जनः स्वाभिप्रायेण परान् बोधयितुं शब्दान्नेव प्रयुङ्क्ते। तथा चात्र कस्यचिच्छब्दस्यार्थः तस्य व्युत्पत्या न लभ्यते तर्हि केनचिद् वृत्तिसामान्येन तस्यार्थोऽवगन्तव्यः इति यास्कमुनिः। सा च पदपदार्थयोः सम्बन्धरूपावृत्तिः शक्तिर्लक्षणा चेति नैयायिकाः। शक्तिर्लक्षणाव्यञ्चना चेत्यन्ये। शक्तिरूपं सम्बन्धज्ञानं पदार्थोत्थापकं भवति तथा लक्षणारूपसम्बन्धज्ञानमपि। अतः मया शक्तिवच्छब्दनिरूपितार्थस्मारकसम्बन्धविशेषे लक्षणाविषये सर्वेषां मतमुल्लिख्य तत्प्रभेद-तन्निमित्त-तद्बीजन्तत्खण्डञ्चदर्शनार्थं साहित्यशास्त्रे लक्षणावैशिष्ट्यम्इति शीर्षकयुक्तैः शोधलेखैः साहित्यमतमुपस्थाप्यते।

Authors and Affiliations

राजश्रीचट्टोपाध्याय
सहकारी अध्यापिका, संस्कृतविभाग:, गुरुदासकलेजः, पश्चिमवङ्गः

लक्षणा, आलङ्कारिकमते लक्षणा,जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा,उपादानलक्षणा, लक्षणलक्षणा, शुद्धा सारोपा, साध्यवसाना,, गौणी,तार्त्यानुपपत्तिः, अन्वयानुपपत्तिः इत्यादयः।

  1. काव्यप्रकाशः-29
  2. साहित्यदर्पणः-25
  3. एकावली पृ-62
  4. प्रतापरूद्रीयभूषणम्- पृ-5-
  5. कोविदानन्दः- पृ-28
  6. काव्यप्रकाशः
  7. वाक्यपदीय का 2 का 25
  8. पा सू 4/1/48
  9. गौतम न्याय सूत्र अ 1 आ 2 सू 5
  10. वाक्यपदीयम् का 2 कारिका 250, 255

Publication Details

Published in : Volume 5 | Issue 6 | November-December 2022
Date of Publication : 2022-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 116-122
Manuscript Number : SHISRRJ22576
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

राजश्रीचट्टोपाध्याय, "साहित्यशास्त्रे लक्षणावैशिष्ट्यम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 6, pp.116-122, November-December.2022
URL : https://shisrrj.com/SHISRRJ22576

Article Preview