Implementation of Computer Assisted Instruction in Sanskrit Teaching

Authors(1) :-Dr. R L Narayana Simha

संस्कृतेराश्रयीभूतस्य संस्कृतस्य रक्षणं प्रत्येकं संस्कृतज्ञस्य आद्यं कर्तव्यं भवति। विशेषेण संस्कृताध्यापकाः तत्संरक्षणार्थं यततेरन्। यतः पाठनद्वारा छात्राः संस्कृतं जानन्ति, ज्ञात्वा संस्कृतं ते रक्षन्ति। एवं पठनपाठनपरिपाट्या एव संस्कृतस्य संरक्षणं भवितुमर्हति। परं व्यवहारपथात् निर्गतस्य संस्कृतस्य पाठनं नातीव सुलभम्। यतः आधुनिकेऽस्मिन्वैज्ञानिके युगे विज्ञानमार्गे जिगमिषवः छात्राः संस्कृतं न पिपठिषन्ति। अस्य कारणं भवति संस्कृतपाठने वैज्ञानिकाविष्काराणाम् उपयोगाभावः। अधुनापि नैके अध्यापकाः पुरातनविधिमेव अनुसरन्तः सन्ति। अन्येषां विज्ञानादिविषयाणां पाठने तु अध्यापकाः वैज्ञानिकोपकरणानां उपयोगञ्च क्रियन्ते। अतः विज्ञानादिविषयमेव अधिकछात्राः अधिजिगांसन्ते। तस्मात् संस्कृतपाठनेऽपि वैज्ञानिकप्राविधिकोपकरणानां प्रयोगः बोभूयेत, येन छात्राः संस्कृताध्ययने रुचिं प्रदर्शयेयुः। परमेतन्न सुलभसाध्यम्। प्रायशः सर्वेऽपि संस्कृताध्यापकाः सांप्रदायिकरीत्या एव संस्कृतं पठितवन्तो भवन्ति। ते संस्कृतपाठने वैज्ञानिकत्वमानेतुं न तथा उत्सहन्ते। किन्तु कालेऽस्मिन् संस्कृतपरिरक्षणाय वैज्ञानिकसृतेरनुसरणम् अत्यावश्यकं वर्तते। संस्कृतक्षेत्रे नूतनविधीनाम् आनयनात्प्राक् तदीयप्रभावविषये संस्कृतज्ञाः कूपद् चिन्तयेयुः अनुसन्देधीयेरञ्च। तादृशनूतनविधिषु अन्यतमः सङ्गणकसहकृतानुदेशनविधिः।

Authors and Affiliations

Dr. R L Narayana Simha
Associate Professor, Dept. of Education, Central Sanskrit University, Bhopal Campus, Bhopal, Madhya Pradesh, India

छात्रः, संस्कृतम्, संरक्षणम्, सङ्गणकम्, संस्कृतशिक्षणम्, रक्षणम्।

  1. शर्मा, वीरेन्द्रप्रकाशः (1999) “रिसर्चमैथडोलॉजी”, पञ्चशीलप्रकाशनं, जयपुरम्,
  2. सिंहः  रामपालः (2007) अधिगम का मनोविज्ञान, विनोद पुस्तक मन्दिर ।
  3. पाठकः, पी. डी.(2010) शिक्षा मनोविज्ञान, विनोद पुस्तक मन्दिर।
  4. नागेन्द्रः (2010) अनुसंधान प्रविधिप्रक्रिया, राष्ट्रिय-संस्कृत-संस्थानम्, नवदेहली ।
  5. मंगल एस. के . (2011) शिक्षा मनोविज्ञान, PHI लरनिंग प्राइवेट लिमिटेड, नई दिल्ली ।
  6. शर्मा , आर. ए. (2011) शिक्षा मापन के मूल तत्त्व एवं सांख्यकीय, आर लाल बुक डिपो, मेरठ ।
  7. शास्त्री वेम्पटिकुटुम्बः (2012) शिक्षाधारावार्षिकपत्रिकाः डिपार्टमेंट ऑफ शिक्षाशास्त्री, राष्ट्रियसंस्कृतसंस्थानम् , राजीव गांधी केम्पस, श्रृंगेरी।
  8. सिंहः अरुणकुमारः (2012) मनोविज्ञान के संप्रदाय व इतिहास, मोतीलाल बनारसीदास, वाराणसी ।
  9. नरेन्द्र: (2012) अधिगम का मनोसामाजिक आधार एवं शिक्षण, जैन प्रकाश मन्दिर, मेरठ।
  10. मिश्र, मीनाक्षी (2012) संज्ञानात्मकोपलब्धः, श्रीलालबहादुरशास्त्रीराष्ट्रीय-संस्कृतविद्यापीठम्, नई दिल्ली।
  11. त्रिपाठी, मधुसूधनः (2013) शिक्षा अनुसंधान , ओमेगपब्लिकेशन्स, नई दिल्ली ।
  12. गुप्ता एवं गुप्ता (201)3 व्यवहारपरक विज्ञानों में सांख्यकीयविधियाँ, शारदा पुस्तक भवन इलाहाबाद।
  13. कुमार, नारायण (2017) भारतीय चिन्तन में धर्म तत्व के स्वरुप, प्रशान्त पब्लिशिंग हाउस, दिल्ली ।

Publication Details

Published in : Volume 6 | Issue 1 | January-February 2023
Date of Publication : 2022-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 12-16
Manuscript Number : SHISRRJ23163
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Dr. R L Narayana Simha, "Implementation of Computer Assisted Instruction in Sanskrit Teaching", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 1, pp.12-16, January-February.2023
URL : https://shisrrj.com/SHISRRJ23163

Article Preview