Manuscript Number : SHISRRJ23614
प्रवर्तमानायारुच्चशिक्षायाः प्रमुखाः समस्याः
Authors(1) :-अनिता आत्मना वीर्यं विन्दते विद्यया अमृतं विन्दतेति मुण्डकोपनिषदि ध्ीयो विद्याध्नं प्रधनध्नमिति ध्ीया च मुक्तकण्ठेन कथयितुं शक्नोमि यत् विद्यया शिक्षया वा प्रशिक्षणेनैव मानवः स्वावबोध्ं सत्वावबोध्ं वा आत्मावबोध्ं एवं च इह लोके सानन्देन जीवनं यापयितुं समर्थाः भवन्ति। अर्वाचीने{स्मिन् काले अस्याः दशा कीदृशीति परस्परं सर्वे अनुभवन्त्येव। तथापि या प्रमुखाः समस्या अर्वाचीने{स्मिन् काले परास्नातकीयोच्चशिक्षायां दृश्यमानाः भवन्ति, तासामुल्लेखनेन शोध्पत्रोण प्रस्तुतेत्यलम्।
अनिता Publication Details Published in : Volume 6 | Issue 1 | January-February 2023 Article Preview
असिस्टेंट प्रोपेफसर, शिक्षापीठम्, श्रीलालबहादुरशास्त्राीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली, भारत।
Date of Publication : 2023-01-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 37-41
Manuscript Number : SHISRRJ23614
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ23614