भारतीयसंस्कृतौ शब्दप्रयोगवैशिष्ट्यम्

Authors(1) :-Dr. Ganeshwar NathJha

भारतीयज्ञानपरम्परायामस्माकमाचार्यैस्तादृशानां शब्दानां प्रयोग: कृतो वर्तते ये शब्दास्तात्पर्यविषयीभूतानर्थान् न व्यभिचरन्ति किञ्च व्यञ्जनया लोकोपकारकान् अन्यान् अपि अर्थान् प्रतिपादयन्ति। तादृशा: शब्दा: साहित्यव्याकरणन्यायादिषु शास्त्रेषु कुत्र प्रयुक्ता इति अस्मिन् निबन्धे सोदाहरणं मया प्रत्यपादि। किञ्च उत्तरोत्तराचार्याभिप्रेते अर्थे पूर्वपूर्वाचार्याणां तात्पर्यं भवतीत्यपि सदृष्टान्तं मया प्रस्तुतं वर्तते । विशेषत: लक्षणग्रन्थेषु आचार्यै: प्रयुक्तानां शब्दानां वैज्ञानिकरीत्या सन्निवेशो वर्तते। शब्दसन्निवेशस्य एतादृशी पद्धतिरस्माकं भारतीयज्ञानपरम्परायामेवोपलभ्यते। अस्माकमाचार्याणामिमाम्पद्धतिमवलोक्याधुनिकवैज्ञानिका: विशेषत: संगणकविद: संगणकस्य कृते महान्तमुपयोगमावीक्ष्य इमां रीतिमनुसर्तुम्प्रयासरता: वर्तन्ते ।

Authors and Affiliations

Dr. Ganeshwar NathJha
Eklavya Campus, Agartala, Central Sanskrit University , India

संगणकविद:, शब्दः, संस्कृतिः, व्याकरणम्, शास्त्रम्, साहित्यम्, व्यञ्जना, लक्षणग्रन्थः।

  1. पाणिन्यष्टाध्यायी, प्रकाशकः चौखम्भा-सुरभारती, वाराणसी ।
  2. वैयाकरणसिद्धान्तकौमुदी, प्रकाशकः मोतीलाल-बनारसी, वाराणसी ।
  3. प्रौढमनोरमा, प्रकाशकः चौखम्भा-सुरभारती, वाराणसी ।
  4. महाभाष्यम्, प्रकाशकः चौखम्भा-सुरभारती, वाराणसी ।
  5. रसगंगाधरः, प्रकाशकः चौखम्भा-सुरभारती, वाराणसी ।
  6. तर्कसंग्रहः, प्रकाशकः शारदा पब्लिकेशन, वाराणसी ।

Publication Details

Published in : Volume 6 | Issue 3 | May-June 2023
Date of Publication : 2023-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 47-51
Manuscript Number : SHISRRJ23638
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Dr. Ganeshwar NathJha, "भारतीयसंस्कृतौ शब्दप्रयोगवैशिष्ट्यम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 3, pp.47-51, May-June.2023
URL : https://shisrrj.com/SHISRRJ23638

Article Preview